SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ विशेषाव : कोट्याचार्य. वृत्तौ ॥६४५ ॥ पुव्वपदव्याहतमेयं दितओ णेयं ॥ १॥ जो चूय सो दुमोच्चिय जो जीवइ सो जहेह जीवो उ। दुमो चूयऽचूओ वा जह जीवइ णेवs - हव जीवो ॥२॥ नीलं उप्पलमियरं, भव्वो भव्वोत्ति होइ जह देवो । उप्पलमवि नीलोप्पल जह भव्वो देवमणुभव्वा ||३||” "जीवो' इत्यादि । पच्छद्धमुभयपदाव्याहतम् । दारं ॥ ५३-५६ ॥ णाणत्तमित्याह - 'णाण' इत्यादि । नानाभावो नानाता विशेषः स एव लक्षणं, लक्ष्यतेऽनेनेति लक्षणं, अन्यतो व्यवच्छिद्य स्वरूपे नियम्यते स चासमानानां द्रव्यादिभिज्ञेयः समानसंख्यानां त्वविशेषः, यथा द्विप्रदेशिकः परमाणोर्भिद्यते, द्विप्रदेशिकात्तु न, एवमवगाहना स्थितिपर्यायतोऽपि भावना । तथा चाह- 'पर' इत्यादि गतार्था । दारं । निमित्तेत्याह- 'लक्खी' त्यादि ॥ ग्रन्थान्तराद्भावनीयं एतच्चाष्टधा । दारं ॥ ५७-५९ ॥ उप्पायविगतीओऽवि दव्वलक्खणं । णाणुपपन्नं लक्खिज्जए जओ वत्थुलक्खणं तेणं । उप्पाओ संभवओ तह चेव विगच्छओ विगमो || २६६०|| लक्खिज्जइ जं विगयं विगमेण विणा व जं न संभूई । विगमोऽवि लक्खणमओ विगच्छओ वत्थूणोऽणणो ॥२६६१ ॥ अंगुलिरिजुता निययप्पसूइवक्कत्तणासओ समयं । लक्खिज्जइ नेयरहा तह सव्वे दब्वपज्जाया ।। २६६२ ।। उपायस्स हि जुत्ता लक्खणया नासओ विणासस्स । नासोवलक्खियं वा वत्थुमभावो खपुष्पं व ।। २६६३ ॥ नासो भावो संभूइहेउओ वत्थुणो धुवतं व अहव समुप्याओ इव वत्थुप्प भवाइ भावाओ || २६६४॥ नासोवलक्खियंपि य तदभावोचिय तदन्नहाभावो । आह नणु पत्तमेवं भावाभावोभयस भावं ॥ २६६५ ॥ एवं चि तं वत्युं सव्व अभावे व तं वपुष्पं व । भावे व सव्वहा सव्वसंकरेगत्तणिच्चाई || २६६६॥ उप्पन्नं विगयं वाणप्पियमविसेसियं सधम्मेहिं । तं चिय पज्जायंतरविसे सियमिहाप्पियं नाम || २६६७॥ दारं उत्पादादीनां लक्षणता ॥६४५॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy