SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ वृत्ती भन्ते । जीव्याहत उत्तरपत्या प्रातिको विशेषावर इह द्वयोः पदयोर्विशेषणविशेष्यतयाऽनुकूलगमनं गतिः, प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते वा| में गत्यागति कोट्याचार्य लक्षणं गत्यागतिलक्षणं, तच्चतुर्दा-पूर्वपदव्याहतं उत्तरपदव्याहतं उभयपदव्याहतं अनुभयपदव्याहतमिति, तत्र पूर्वपदव्याहतोदाहरणं- लक्षण | भवसिद्धिए (नेरइए) णं भन्ते ! जीवे अणेरइए जीवे ?, गोयमा! जीवे सिय नेरइए सिय अनेरइए, नेरइए उण नियमा जीवे" उत्तर॥६४४॥ पदव्याहतोदाहरणं-"जीवइ णं भन्ते ! जीवे, जीवे जीवह?, गो० जीवइ ताव नियमा जीवे, जीवे उण सिय जीवइ सिय णो जीवई" | सिद्धानां जीवनाभावात्, उभयपदव्याहतोदाहरणं-"भवसिद्धिए णं भन्ते ! नेरइए नेरइए भवसिद्धिए?, गोयमा ! भवसिद्धिए सिय नेर ॥६४४॥ | इए सिय अनेरइए, नेरइएवि सिय भवसिद्धिये सिय अभवसिद्धिए" अनुभयपदव्याहतोदाहरणं-"जीवेणं भन्ते ! जीवे? जीवे जीवे ?, | गोयमा! जीवे नियमा जीवे, उपयोगी नियमाजीवः, जीवोऽपि नियमादुपयोग इत्यर्थः ।एतदेवाह भाष्यकार:-'अपरों'इत्यादि गतार्था ४ | ॥५१-५२॥भेदानाह-'पुव्वे'त्यादि ॥तं पुव्वओ वाहयं उत्तरओ वाहयं उभययो वाहयं अणुभओ वाहयं, 'तत्थ'त्ति उदाहरणान्यनन्त| रमेवोपदर्शयन् तत्रेत्याह, 'जीवो देवो देवो जीवोत्ति' जीवो देवो वा स्याददेवोवा, पूर्वव्याहतत्वात् , देवस्तु जीव एव, पूर्वव्याहतत्वात् , तथा चाह-विकप्पनियमोऽयति गतार्थम् ।। अथ परपदव्याहतमाह-'जीवती'त्यादि ॥'जीवति जीवोत्तियो जीवति स जीव एव, | जीवनमनूद्य जीवत्वं विधीयते जीवो जीवति, उच्यते-जीवो जीवइ वा नवा, अत्रापि जीवत्वमनूध विकल्पो विधीयते, परपदव्याहतनत्वात् , आह च-'नियम'त्यादि गतार्थम् । उभयपदव्याहतोदाहृतिमाह-'देव'इत्यादि, देवो भव्वो? भव्यो देव इति ?, उच्यते-देवो | भव्यो वाऽभव्यो वा, भव्यो देवो वा नारकादिर्वा । उभयपदाव्याहतोदाहरणम् । 'जीवो' इत्यादि । पच्छद्धेण भावत्थो-एकस्य जीवहै ध्वनेरुपयोगवाचित्वात् । लौकिकमप्युदाहरणमाह-'रूवी त्यादि ॥ "रूवी घडोघडो वा, घडो तु रूवी तु जह जिओ देवो । इय
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy