________________
वृत्ती
भन्ते । जीव्याहत उत्तरपत्या प्रातिको
विशेषावर इह द्वयोः पदयोर्विशेषणविशेष्यतयाऽनुकूलगमनं गतिः, प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते वा|
में गत्यागति कोट्याचार्य लक्षणं गत्यागतिलक्षणं, तच्चतुर्दा-पूर्वपदव्याहतं उत्तरपदव्याहतं उभयपदव्याहतं अनुभयपदव्याहतमिति, तत्र पूर्वपदव्याहतोदाहरणं- लक्षण
| भवसिद्धिए (नेरइए) णं भन्ते ! जीवे अणेरइए जीवे ?, गोयमा! जीवे सिय नेरइए सिय अनेरइए, नेरइए उण नियमा जीवे" उत्तर॥६४४॥
पदव्याहतोदाहरणं-"जीवइ णं भन्ते ! जीवे, जीवे जीवह?, गो० जीवइ ताव नियमा जीवे, जीवे उण सिय जीवइ सिय णो जीवई" | सिद्धानां जीवनाभावात्, उभयपदव्याहतोदाहरणं-"भवसिद्धिए णं भन्ते ! नेरइए नेरइए भवसिद्धिए?, गोयमा ! भवसिद्धिए सिय नेर
॥६४४॥ | इए सिय अनेरइए, नेरइएवि सिय भवसिद्धिये सिय अभवसिद्धिए" अनुभयपदव्याहतोदाहरणं-"जीवेणं भन्ते ! जीवे? जीवे जीवे ?, | गोयमा! जीवे नियमा जीवे, उपयोगी नियमाजीवः, जीवोऽपि नियमादुपयोग इत्यर्थः ।एतदेवाह भाष्यकार:-'अपरों'इत्यादि गतार्था ४ | ॥५१-५२॥भेदानाह-'पुव्वे'त्यादि ॥तं पुव्वओ वाहयं उत्तरओ वाहयं उभययो वाहयं अणुभओ वाहयं, 'तत्थ'त्ति उदाहरणान्यनन्त| रमेवोपदर्शयन् तत्रेत्याह, 'जीवो देवो देवो जीवोत्ति' जीवो देवो वा स्याददेवोवा, पूर्वव्याहतत्वात् , देवस्तु जीव एव, पूर्वव्याहतत्वात् ,
तथा चाह-विकप्पनियमोऽयति गतार्थम् ।। अथ परपदव्याहतमाह-'जीवती'त्यादि ॥'जीवति जीवोत्तियो जीवति स जीव एव, | जीवनमनूद्य जीवत्वं विधीयते जीवो जीवति, उच्यते-जीवो जीवइ वा नवा, अत्रापि जीवत्वमनूध विकल्पो विधीयते, परपदव्याहतनत्वात् , आह च-'नियम'त्यादि गतार्थम् । उभयपदव्याहतोदाहृतिमाह-'देव'इत्यादि, देवो भव्वो? भव्यो देव इति ?, उच्यते-देवो
| भव्यो वाऽभव्यो वा, भव्यो देवो वा नारकादिर्वा । उभयपदाव्याहतोदाहरणम् । 'जीवो' इत्यादि । पच्छद्धेण भावत्थो-एकस्य जीवहै ध्वनेरुपयोगवाचित्वात् । लौकिकमप्युदाहरणमाह-'रूवी त्यादि ॥ "रूवी घडोघडो वा, घडो तु रूवी तु जह जिओ देवो । इय