SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ C विशेषावः कोव्वाचार्य प्रियदर्शना बोध: ॥६८४॥ ॥६८४|| SCREGALAA%%%AON 'जंजत्थे'त्यादि,अक्षरघटना-यदत्रं यत्र नभोदेशे पूर्वापरे यत्र यत्र समये आस्तीर्यते तत्र नभोदेशे तत्र समये, तत्र आस्तीर्यमाणमपि तदेव | तत्र च आस्तीर्ण तत्र च समये, एतदुक्तं भवति-आस्तीर्यमाणमेवास्तीर्ण यावत्सकलसंस्ताराच्छादनिष्पत्तिः, उपरतव्यापारलक्षणेति भावार्थः। एवम्-'बहु'इत्यादि । विभिन्नाश्च ते देशाश्च विभिन्नदेशाः विभिन्नदेशेषु बहुवस्त्रास्तरणक्रियाः, आदिशब्दः खभेदप्रख्यापकः, | तस्य कार्यकोट्य इति समासस्तस्यां यदि दीर्घ कालं मन्यसे, अविचारक्षमबुद्धित्वात् , ततः संस्तारकस्य-अन्त्यास्तरणक्रियाकालखसत्ता| लाभवतः किमायातं ? येन स्वयं नष्टत्वादन्यानपि सर्वज्ञवचनविकुट्टनेन नाशयतीति, तथा चोपालम्भः-'पईत्यादि गतार्था ॥ 'सो' | इत्यादि स्पष्टा ॥ पियदसणावि पइणोऽणुरागओ तम्मयं चिय पवण्णा । ढंकोवहियागणिदववत्थदेसा तयं भणइ ॥२८२५॥ सावय ! संघाडी मे तुमए दड्डत्ति सोविय तमाह। नणु तुज्झ डज्झमाणं दड्डेति मओ न सिद्धंतो ॥२८२६॥ दड्ढे न डज्झमाणं जइ विगएऽणागए व का संका? काले तयभावाओ, संघाडी कम्मि ते दड्डा? ॥२३२७॥ अहवा न डज्झमाणं दड्ड दाहकिरियासमत्तीए । किरियाऽभावे दडं जइ दडूं किन तेलोकं ? ॥२८२८॥ उज्जुसुयनयमयाओ वीरजिणिंदवयणावलंबीणं । जुज्जेज डझमाणं दडं वोनुं न तुझपि ॥२८२९॥ समए समए जो जो देसोगणिभावमेइ डज्झस्स । तं तम्मि डज्झमाणं दडंपि तमेव तत्थेव ॥२८३०॥ नियमेण डझमाणं दहूं दडूंतु होइ भयणिज्जं । किंचिदिह डज्झमाणं उवरयदाहं व होजाहि ॥२८३१॥ इच्छामो संयोहणमज्जो ? पियदसणादओ ढंक। वोत्तुं जमालिमेगं मोत्तूण गया जिणसगासं ॥२८३२॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy