SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती ॥६८३॥ *** * पुव्वद्धं स्पष्टम् । अपिच-क्रियाकालनिष्ठाकालाभेदद्वेषिन् ! 'अकयं वे' त्यादि, 'संप्रति सम्प्रतिसमये वर्तमानक्रियाकाले 'अकृतं' अनिष्पन्नं कथं क्रियता ? 'गते' अतिक्रान्ते क्रियाकाले कह व एस्संमित्ति, दृष्टान्तोऽयं, एतदुक्तं भवति-यथा नैष्यः क्रियाका-15 * जमालिपक्ष तत्खंडने || लोऽस्य जनकोऽनुपकारकत्वात्, एवमतीतोऽप्यस्य जनको मा भूद्, असम्बन्धत्वात् , तस्मारिक्रयमाण एष कृत इति, यदि चेत् क्रियमाण | एव न कृतः क्व तर्हि कृत इति वक्तव्यं ?, क्रियाविराम इति चेत्तस्य प्रागप्यविशिष्टत्वात्तदैव कस्मान्न कृतोऽभूत् ?, तत्रैतत्स्यात्-संप्रति ॥६८३॥ समयः क्रियमाणकालः अनन्तरस्तु कृतकालो, न च क्रियमाणमस्तीत्यतः खल्वकृतं क्रियते, उच्यते, अत्रेदमसि प्रष्टव्यो-भवतो हि कार्य क्रियया उत न क्रियया क्रियया चेत्कथं साऽन्यत्रान्यत्र च कृतं, नहि खदिरविषयस्य छेदनस्य पलाशे छिदिर्युक्ता, व्यधिकरणत्वात् , अपिच-एवं क्रियोपरमे कृमितिकृत्वा क्रियाकालः कार्यस्य प्रत्युत विघ्नहेतुः स्यात् , ततश्च कारणमप्यकारणमिति विरोधः, अक्रियया चेत् क्रियावैयर्थ्यप्रसङ्गः, ततश्च मुमुक्षुणा भवता चैत्यवन्दनादि न कार्य, तामन्तरेणैव तत्फलभावात् , आह -यद्यपान्तराले संख्येयाः कार्यकोट्यो गच्छन्ति, किमिति मया प्रदीर्घः क्रियाकालोऽनुभूयते?, नहि दृष्टेऽनुपपन्न नामेति, आहुस्तम्-'पई'त्यादि स्पष्टं, नवरं कोटीग्रहणं पाभूत्योपलक्षणम् । 'को चरिमे'त्यादि।। आह-यदि दीर्घः क्रियाकालस्त्रैलोक्येऽपि न कस्यचित्ततश्च. | रमसमयनियमो येन प्रथम एव कार्य न भवति, भवति च घटोऽन्तिम समये इति, तस्मान्नूनमस्त्यसौ ?, उच्यते, कार्य ह्यकारणं न भवति, तच्चास्य कारणं, अत एव समय इत्येकसमयभाव्यसाविति । सिद्धान्तस्थितिमृजुपूत्राभिप्रायं च, यत आहुः-'ते'इत्यादि ॥ तेनेह क्रियमाणं नियमेन कृतमेव, तावन्मात्रनिष्पत्तेः, कृतं तूत्तरपदं भाज्यं विकल्प्यं, यतः कृतमिह किश्चिक्रियमाणं वर्त्तमानसमये, कि|श्चित्तु कृतं उपरतक्रियं, कृतार्थत्वात् , तद्यथा-असावेवाधुना घटः ।। अथ दार्शन्तिकनिरूपणायां संस्तारकवस्त्वङ्गीकृत्यामुमेवार्थमाह ** ARRAHASHA *** -*
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy