________________
विशेषाव कोट्याचार्य वृत्ती
॥६८८॥
॥६८८॥
| इच्छियं, आगया, उपविट्ठा य, विहिणा भायणढवणाणि, ततो ओदणादिया खंडखज्जयविही आणेऊण य पुरओ ठविया, उग्घाडिएसु भायणेसु सव्वुपरिमपएसाओ एक सित्थं ओयणस्स देति, जाव चरमस्स वत्थस्स एग तंतू, तेहिं णायं-कोच्चयं एवं पच्छा भरेहित्ति, तओ से सव्वं परियणं वाहित्ता भणति-एह साहवो वंदह, पडिलाभिया मए एए, धण्णोऽहं कयत्थोत्ति, पढइ य 'साहूण फासुदाणेणे' त्यादि, तीसगुत्तो भणइ-सावय! विहम्मिया मो, सो भणति-ससिद्धंतेण मए तुम पडिलाहिआ, कात्र विधर्मणा ?, भगवद्वर्द्धमानस्वामिमतेन यदि नामवं, ननु भवतश्वरमं वस्तु पूरणत्वादिति स्मर्यता, अत्रान्तरे स सर्वात्मना संबुद्धो मिच्छादुक्कडं दाऊग आलोइयपडिक्कतो जिणाणाए विहरई ॥ तथा चाह-'रायगिहे त्यादि । भाष्यकारो व्याचष्टे-'आ' इत्यादि, स्फुटाः, का?, सूत्रे, तच्चेदं-'एगे पएसे णो जीवों' इत्यादि पूर्ववत् । अत्रास्य व्यामोहनिमित्तमाह-'एगा' इत्यादि । 'ज' यस्मात् 'एगादओ पदेसा ण य जीवो | जाव ण एगपदेसहीणोपि' ततः पूरणप्रदेश एव जीवः, शेषा न जीवाः, सर्वप्रतिषेधवचनत्वानोशब्दस्य । अस्य प्रत्युत्तरम्-'गुरुणा' गाहा ॥ भवदभिमतोऽन्त्यप्रदेशोऽपि न जीवः, आद्यप्रदेशप्रमाणत्वाद्वितीयादिप्रदेशवत् ॥ पुनरपि प्रसङ्गमाह-'अहवेत्यादि । अथ चेत् स सर्वान्त्यप्रदेशो जीवो ननु कथं नाद्योपि?, प्रयोगः-प्रथमप्रदेशोऽपि ते जीवः मध्यदेशतुल्यत्वादन्त्यवत् , स्यादेतद्-अपक्षधर्मों हेतुरित्यत आह-'कोवा विसेसो हेतू'ते-तव, सर्वप्रदेशानांतुल्यतामङ्गीकृत्य, अथ बुद्धिर्भवतः-अन्त्यप्रदेशोऽपि विवक्षितोऽसंख्येयकसंख्यामानपूरणो वर्तत इत्ययं विशेषहेतुः, नत्वेवं द्वितीयादय इत्यतः साधनधर्मविकलो दृष्टान्त इति, उच्यते, यद्येवं तत एकैकप्र| देशः पूरणः-प्रमाणाधायकः, तस्य विवक्षितस्वासंख्येयकमानस्य तमन्तरेण तदप्राप्तिसिद्धेः ॥ तदेवं पौर्वापर्येण प्रसाध्य पुनरप्यनिष्टा-६ पत्तिमेवाह-'एव'मित्यादि 'एवं' उक्तेन, प्रमाणशुद्धिमार्गेणेति भावः, प्रतिजीवं जीवबहुत्वं प्राप्तं भवतः, अथ चेत् प्रदेशो