SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥६८७|| भक्खण्ण पाणवंजणवत्थंतावयवलाभिओ भणइ । सावय । विधम्मिया म्हे कीसत्ति ? तओ भणइ सड्डो ॥ २८४९ ॥ प्रदेशजीवनणु तुज्झं सिद्धंतो पज्जंतावयवभित्तिओऽवयवी । जइ सच्चभिणं तो का विहम्मणा ! मिच्छमिहरा मे ? ॥ २८५० ॥ ४ निह्नवः अंतावयवो न कुणइ समत्तकज्जंति जइ न सोऽभिमओ । संववहाराईए तो तम्मि कओऽवयविगाहो १ ।। २८५१ ॥ अंतिमतंतू न पडो तक्कज्जाकरणओ जहा कुंभो । अह तयभावेऽवि पडो सो किं न घडो खपुष्कं व १ ।। २८५२॥ उवलंभव्ववहाराभावाओ नत्थि मे खपुष्व । अंतावयवेऽवयवी दिताभावओ वाऽवि || २८५३॥ पञ्चक्खओ णुमाणा आगमओ वा पसिद्धिरत्थाणं । सव्वप्यमाणविसयाईयं भिच्छत्तमेव मे । ॥ २८५४ ॥ इय चोय संबुद्धो खाभियपडिलाभिओ पुणो विहिणा । गंतुं गुरुपामूलं ससीसपरसो पडिकतो || २८५५|| 'सोलस' इत्यादि, स्फुटा । 'रायेत्यादि । रायगिहं नगरं, गुणसिलयं चेहयं, तत्थ वसू आयरिओ चोदसपुत्री समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुब्वे इममालावगं अज्झाइ- 'एगे भंते ! जीवपदे से जीवेइ वत्तव्वं सिया ?, णो इगट्ठे समट्टे, एवं दो तिन्नि जाव संखेज्जा, जावेगेणाविय पदेसेण ऊणे नो जीवेत्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुण्णे लोगागासपदेस तुल्लपदेसे जीवेति वत्व' मित्यादि । एवं सो अज्झायंतो मिच्छोदययो चिंतेइ - यद्येवं ततश्वरम एवात्मप्रदेशो जीवः, नोशब्दश्व प्रतिषेधे, अतोऽपि उद्भावभावित्वाज्जीवशब्दस्य, स चाचार्येण वक्ष्यमाणोपपत्तिभिः प्रज्ञाप्यमानो यदा न प्रतिपद्यते तदा काउस्सग्गेग उग्घाडिओ, एवं सो अप्पाणं परे य बुग्गाहेमाणो विहरंतो आमलकप्पं नगरिं गतो, तत्थ अंबसालवणे ठिओ, तीए नगरीए भित्तसिरी नाम समणोवासओ, तेण य सोणाओ, जहेस निण्हओ, तेण संखडिए निमंतिओ - तुमए मम अज्ज सपरिवारेणाणुग्गहबुद्धीए आगंतव्यं, तेहिं कहिंचि ||६८७॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy