SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ प्रदेशजीव| निवः ॥६८९॥ न जीवा इत्यतः सर्वथा 'तदभाव' जीवाभावः, प्रदेशानामजीवत्वात् , अथैवमप्यन्त्य एव जीवस्तत इच्छा भवतः, तथा च सति विपर्यविशेषाव० योऽपि कसान?,आद्यो जीवोऽन्यस्त्वजीवः, विषमत्वं-केचन जीवाः केचन अजीवाः, सर्वविकल्पसिद्धिर्वा नियमाभावात् । अपिच-अन्त्यकोव्याचार्य वृत्ती संख्यापूरणप्रदेशजीववादिन् ! 'ज'मित्यादि पुन्बद्ध कंठं। एवं सेसेसु असन्भूतो जीवो कथमन्त्यप्रदेशस्ते जीवः, तत्तुल्येष्वन्येष्वभावात् । | 'अहं' इत्यादि ॥ अथ चेदेतद्दोषभयात् परिकल्प्यते सेसेसु देशतो जीवः, चरमे तु सर्वात्मनेत्याकूतं, उच्यते, यद्येवं ततः कथं 'सर्वथा' ॥६८९॥ 8 सवैः प्रकारैः अन्त्यप्रदेशे युक्तो जीवः, ननु तत्रापि देशत एव, प्रदेशत्वादाद्यवत् । 'अंतमित्यादि, अथवाऽन्त्ये प्रदेशे जीवत्वसा धको यो हेतुः प्रदेशत्वादित्यादिर्भवतः स एव प्रदेशत्वादिः पूरणादिर्वा हेतुः शेषेष्वप्याधस्त्येषु 'समान: तुल्यः प्रसजति, तथाहि| 'नेह' इत्यादि । नेह अन्तो जीवो, पदेसत्तणओ, आद्यप्रदेशवत् , एवमाचार्येणानुमाने कृते 'आहे'त्यादि, आह चोदकः-नन्वेवं भणतो भवत आगमविरोधो, यतः 'सुयंमि' सुत्ते निषिद्धाः शेषा जीवत्वेन, न स्वन्त्यः प्रदेशो निषिद्धो जीवत्वेन, तस्य ह्यनुज्ञानात् । | सूरिः सूत्रमेव प्रमाणीकुर्वन्नाह-'नणु'इत्यादि ॥ नणु सुयं पमाणं ते-तव सोऽवि चरमो सुए निषिद्धो चेव, किं कारणमित्याह-एक्कोत्तिकटु, तदभिप्रायमाह-सूत्रे सर्वे प्रदेशाः पौर्वापर्येण भणिताः जीवो, न चरम एव केवल इति प्रमाणम् । तंतू इत्यादि ॥ एकस्तन्तुः समस्तः पटो न भवति पटोपकारित्वात्तन्त्वेकदेशवत्, एवं नैको पदेशो जीवस्तदुपकारित्वेनैकदेशत्वात् तन्तुपटवत्-सर्वप्रदेशो जीवस्तदु| पकारित्वे परिपूर्णत्वात्समस्ततन्तुपटवत् ॥ 'एवंभूय इत्यादि ॥ अस्य ह्येवं देशादिकल्पनाऽवस्तु, तेनैतदभिप्रायादाह-संपूणों जीवः। 'जती'त्यादि । अथोपचारादन्त्ये सर्वबुद्धिर्न तु सर्वेषु, समानम् । अपिच-'जुत्तों इत्यादि स्पष्टा ॥ 'इय' इत्यभिप्रायः, कथितमेव ।। 3 'भक्ख' इत्यादि ॥ नणु इत्यादि ।।न सोऽभिमतोऽन्त्यावयवोऽवयवी न समस्ताषयविकार्याकरणादाद्यावयववत् । अत:-'अन्ताव' PARANG KARACHAR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy