SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य तृतीयो निसवः वृत्ती ॥६९०॥ ॥६९०॥ इत्यादि ॥ 'अन्तिमें त्यादि, पुन्बद्धं स्फुटम् । अथ 'तदभावेऽपि' शीतवातत्राणादिकार्याभावेऽपि पटोऽसावन्त्यस्तन्तुः ततः किं न घटः पटः खपुष्पं च ? ॥ 'उवलम्भेत्यादि । तथा 'भे' भवतां मतेऽवयवी नास्ति, उपलम्भावभावात् खपुष्पवत् , तथा एका| वयवेऽवयवी तिष्ठतीत्यत्र दृष्टान्ताभावाचोभयसिद्ध्यभावादनन्वयः । अपिच-पच्चक्ख'इत्यादि ॥ इह केषांचिद् अर्थानां प्रसिद्धिः प्रत्यक्षतः, यथेह प्रदेशे घटो, नैवमत्रेहावयवेऽवयवी, तथा केषाश्चिदनुमानाद्, इह तु तन्नास्ति साधकं, अपितु बाधकमस्ति, एकावय| वेऽवयवी जीव इत्ययथार्थ, सर्वप्रमाणातीतत्वात् खरविषाणवत्, तथा केषांचिदागमतः, अत्र तु स नास्ति, अतो भवतामेतन्मिथ्यात्वम् ॥ 'इय' इत्यायुक्तार्था इति द्वितीयो निहवः ॥२॥ अथ तृतीयं निहवमाहचोदा दो वाससया तइआ सिद्धि गयस्स वीरस्स । तो अव्वत्तयदिट्ठी सेयवियाए समुप्पण्णा ॥२८५६ ॥ सेयविपोलासाढे जोगे तद्दिवसहिययसूले य । सोहम्मनलिणिगुम्मे रायगिहे मुरियबलभद्दे ॥ २८५७ ॥ गुरुणा देवीभूएण समणरूवेण वाइया सीसा | सम्भावे परिकहिए अव्वत्तयदिहिणो जाया ॥ २८५८ ॥ को जाणइ कि साह देवो वा? तोन वंदणिजोत्ति । होजाऽसंजयनमणं होज मुसावायममुगोत्ति ? ॥२८५९॥ थेरवयणं जइ परे संदेहो किं सुरोत्ति साहुत्ति? । देवे कहं न संका ? किं सो देवो न देवोत्ति ? ॥२८६० ॥ तेण कहियंति व मई देवोऽहं स्वदरिसणाओ य । साहुत्ति अहं कहिए समाणरूवम्मि का संका? ॥ २८६१॥ देवस्स व किह वयणं सच्चंति ? न साहुरूवधारिस्स। न परोप्परंपि वंदह जं जाणंतावि जयउत्ति ॥ २८६२॥ जीवाइपयत्थेसुवि सुहमव्ववहियविगिट्ठरूवेसुं। अच्चंतपरोक्खेसु य किह न जिणाईसुभे संका? ॥२८६३॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy