________________
विशेषावः
कृत्याह-'होज्जेत्यादि॥ यस्याद्-देहकर्मणोरनादिः संयोग इति, उच्यते-कामं, किन्तु तथाऽपि मोक्षो 'न घटते' घटां न प्राश्चति, यतो |जीवकर्मणोकोट्याचार्य योऽनादिः संयोगः सोऽनन्तोऽवबुध्यते, तद्यथा-जीवनभसोः, तथाहि-न मुक्तस्याप्याकाशसम्पर्को नास्तीति।'इय'इत्यादि स्पष्टा । इति : रनादित्वं
वृत्ती ६ पूर्वपक्षः॥८६-९१३॥ तत्राद्यस्य विकल्पस्यावसर एव नास्ति, यतः-'संताणों इत्यादि प्राग्वत् । तथाहि-'अत्थी'त्यादि । अस्ति सभी ॥५५८॥ टू देहो य एष्यतः कर्मणः कारणं, तथा यश्च देहोऽन्यस्यातीतस्य कर्मणः कार्यमिति, तथा कर्म च कर्मापि देहकारणमस्त्येव एष्यतः,
किंman | विशिष्टमित्याह-यदन्यस्यातीतस्य देहस्य कार्यमित्येवं न कुत्रचिद्विवक्षा विश्राम्यतीत्यनादिः सन्तानः, तदेवं व्यवस्थिते सतीदमारभ्यते'कत्ता' इत्यादि ।कर्ता जीवः, कस्येत्याह कम्मस्स कामर्णशरीरस्येत्यर्थः, कुतः, देहाख्योपकरणवत्वाद् दण्डाख्योपकरणवत्कुलालवत् घटस्य, अर्थश्चायं, न प्रयोगः, प्रयोगश्चायं-कर्ताऽऽत्मा सोपकरणत्वात् दण्डादिसमेतकुलालवत् , एवं चिय देहस्सवि कर्ता जीवो देहस्य, कार्मणाख्योपकरणवत्वात् तथाविधकुलालवत् । किमेवमिमौ प्रयोगौ ? इत्याह-कम्मे'त्यादि, निर्वयं कर्म निर्वर्तकं करणं | निर्वर्तयिता कर्ता ॥९२-९४॥ 'कम्म'मित्यादि ॥ स्यान्मतिः-अतीन्द्रियस्य कर्मणः करणत्वमसिद्धं, उच्यते, कार्यतस्तत् कर्म सिद्धं, ६ तच्चेदं-विद्यमानकरणं शरीरादि कार्यत्वाद् घटवत् , तच्च विद्यमानं करणं कर्म, अथवा विद्यमानकरणं आत्मशरीरद्वयं कर्तकार्यसद्भावात्
कुलालघटादिवत् , यच्चात्मनः कर्तुः शरीरमुत्पिपादयिषोः करणतयोपयुज्यते तत्कर्मेति न किञ्चिदसिद्धं, तथा 'किरिए'त्यादि फलवत्यो दानादिक्रिया इत्याद्यग्निभूतिवद् ॥ द्वितीयमूलविकल्पे परिहारमाह-'ज'मित्यादि । यच्चाभ्यधायि भवता-यस्मादात्मकर्मसंयोगो | या देहकर्मसन्तानो वाऽनादित्वादनन्तो यतस्तस्मादमोक्ष इति, तत्रोच्यते-'नायमेगन्तो' ति नायमेकान्तो यतोऽनादिनाऽनिधनेनैव | भाव्यं, यतः कुत्रचिदसौ 'सन्तोऽपि' सपर्यवसानोऽपि दृश्यते, उदाहणमाह-बीजाङ्कुरादिसन्तानवत् , तथाहि-'अन्न'इत्यादि ॥
rurterrory
SAGARMACROR