________________
गाजापनी-माणगानिकmi
वृत्ती
जहवेह कंचणोवलसंयोगोष्णाइसंतइगओवि । वोच्छिन्नइ सोवायं तह जोगो जीवकम्माणं ॥२२९८॥ विशेषाव० कोव्याचाय ॐ 'ते पब्बइए' इत्यादि। 'आभट्ठो'इत्यादि। 'किंमण्णे इत्यादि । हे आयुष्मन् ! मण्डिक ! किं मन्यसे स्तः बन्धमोक्षौ?
न रनादित्वं स्तः? इति संशयस्तव, कुतः?, विरुद्धवेदपदद्वयार्थप्रतिभासात् , तथा च स एष विगुणो विभुर्न बध्यते, संसरति वा, न मुच्यते मोचयति
वा, न वा एप बाह्यमभ्यन्तरं वा वेद', तथा 'न ह वै शरीरस्ये'त्यादि, एतेषां चेत्यादि प्राग्वत्, अतस्तावसंभावयन् संभावयंश्च संशेते ॥५५७॥
॥५५७॥ | भवान् , युक्तितश्चानवगमाद्, यतः 'तं मन्नसी'त्यादि, आयुष्मन्! त्वं मन्यसे बन्धो-जीवस्य कर्मणा समं योगः, स यदि संयोगोऽभिप्रेतस्ततो विकल्पद्वयं, सोऽस्य आदिमान् वास्याद् अनादिमान वा? किं चातो?, यद्याद्यो विकल्पः 'तो होज' ति ततो 'भवेत्प्रसूयेत, किं पूर्व जीवः पश्चात्कर्म ? उत पूर्व कर्म पश्चाजीवः ? उत समकं द्वारपि प्रसूयेयातामित्याश्रीयतां पक्षः । आद्यविकल्पदूषण-18 | माह-'नहीं'त्यादि ॥ नहि पुवं आयसंभवो जुत्तों कर्मण इति वाक्यशेषः, निर्हेतुकत्वात् खरविषाणवत् । अपिच 'णिकार' इत्यादि, | स्पष्टम् , अयमादिविकल्पदोषः ।।८१-८५॥ अत्रैवोपचयमाह-'अहवा'इत्यादि ॥ अथ चेत् कर्मणः पूर्वमात्माऽनादिरेव वर्त्तते, उच्यते, | यद्येवं ततोऽस्य भूयो न कर्मयोगः, निष्कारणत्वात् , नभस इव, अथ कारणमन्तरेणाप्यस्यासाविति ततः स कर्मयोगो मुक्तस्यापि भूयो, भविष्यति, निष्कारणत्वात् । अथवा-'होज्जेत्यादि । अथवाऽनादिमान कपूर्व आत्मा नित्यं मुक्त एव किमिह मोक्षजिज्ञासया ?, अथवा बन्धाभावेऽस्य मोक्षोऽपि कुतो नभस इव ? ।। विपर्ययविकल्पमधिकृत्याह-'नय' इत्यादि ॥ न चात्मनः प्राकर्मणोऽपि प्रसूतियुः ता, कर्तुरभावात्, क्रियत इति कर्मनिरुक्तत्वात् , शेषं प्राग्वत् , उभयविकल्पमधिकृत्याह-तथा आत्मकर्मणोर्युगपदुत्पत्तिभावे चोभयदोषः, प्रत्येकानुत्पत्तेः समुदायानुत्पत्तिः, अथवा कर्तृकर्माभावः, तथा चाह-'नहीं'त्यादि। न यस्मादित्यादि, स्पष्टा ।। द्वितीयमूलविकल्पमधि-10
ॐॐॐॐ415484%82%