SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥५५९॥ बीजाङ्कुरयोरन्यतरमनिर्वर्त्तितकार्य यदुच्छिष्णं तत्रानयोरिछन्नः स सन्तानः, कुक्कुटयण्डकयोश्च पितापुत्रयोर्वा, तथा यदि देहकर्मणोरपि स्यात् को दोषो येन मोक्षाभावश्चोद्यते ? । अत्रैव दृष्टान्तमाह-जह वेत्यादि स्पष्टा ॥९५ - ९८ ॥ एवं स्थिते आह तो किं जीवनहाण व अह जोगो कंचणोवलाणं व ? । जीवस्स य कम्मस्स य भण्णइ दुविहोऽवि न विरुद्धो ॥ २२९९ ॥ पढमोsभव्वाणं चिय भव्याणं कञ्चणोवलाणं व । जीवत्ते सामण्णे भव्वोऽभव्वोत्ति को भेओ १ ।। २३०० ॥ होउ व जइ कम्मकओ न विरोहो नारगाइभेउव्व । भणह य भव्वाऽभव्वा सभावओ तेण संदेहो ॥ २३०१ ॥ दवाइते तुल्ले जीवनहाणं सभावओ भेओ । जीवाजीवाइगओ जह तह भव्वेयरविसेसो ॥ २३०२॥ एवंपि भव्वभावो जीवत्तंपिव सभावजाईओ । पावइ निच्चो तम्मि य तदवत्थे नत्थि निव्वाणं ॥ २३०३ || जह घडपुव्वाभावोऽणाइसहावोऽवि सनिहणो एवं । जइ भव्वत्ताभाओ भवेज किरियाए को दोसो १ ॥ २३०४ ॥ अणुदाहरणमभावो खरसंगंपिव मई न तं जम्हा । भावोच्चिय स विसिट्ठो कुंभाणुप्पत्तिमेत्तेणं ||२३०५ || एवं भagच्छेओ कोट्ठागारस्स वा अवचयंतित्ति । तं नाणंतत्तणओऽणागयकालंबराणं व || २३०६ || जं चातीताणागयकाला तुल्ला जओ य संसिद्धो । एक्को अनंतभागो भव्वाणमईयकालेणं ॥ २३०७॥ एसेण तत्तिउच्चिय जुत्तो जं तोऽवि सव्वभव्वाणं । जुत्तो न समुच्छेओ हो मई कहभिणं सिद्धं १ ॥ २३०८ ॥ भव्वाणमणतत्तण? मणंत भागो व किहव मुकोसिं ? । कालादओ व ? मंडिय! मह वयणाओ व पडिवज्ज || २३०९ ॥ सन्भूयमिणं गिन्हसु मह वयणाओऽवसेसवयणं व । सव्वण्णुत्ताइओ वा जाणसु मज्झत्थवयणं व ॥ २३१० ॥ भव्याभव्य भेदौ ॥५५९॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy