________________
सामायिक मेदाः
वृत्ती
॥७५५॥
वेषान्तरापन्नः, तथा नित्यं बहुरूपमपि, न तु सुप्तमेवेति भावः, तथा चागमः। तथा चाधुना द्रव्यार्थिकपक्षसमर्थनार्थमाह नियुक्तिविशेषाव०
कार:-'जंज'मित्यादि ।। यान् यान् भावान्-घटादीन् परिणमति प्रयोगविस्रसा द्रव्यं तत्, प्रयोगेण घटादीन् विस्रसा अभ्रेन्द्रधनुरादीन, कोट्याचाय का
द्रव्यमेव तदुत्प्रेक्षितपर्यायं कटककेयूराङ्गदादिव्यपदेशाईसुवर्णवत , अपिच-तत्तथैवान्वयप्रधानं पर्यायोपसर्जनं 'जानाति' परिच्छि
नत्ति जिनः, 'अपज्जवे जाणणा णस्थिति 'अपर्याये' निराकारे, तथापरिणतिरहित इत्यर्थः, 'जाणणा णस्थिति परिज्ञा नास्ति, ॥७५५॥
न च ते पर्यायास्तत्र वस्तुसंतो द्रव्यमेव तथाऽऽकारवत् , ततश्च तदेव सत् केवलिनाऽप्यवगम्यमानत्वात् केवलस्वात्मवद्, व्याख्या, | 'जं जाहें इत्यायुक्तार्था, 'ण सुव' इत्यादि, इयमपि ॥ 'जईत्यादि ॥ यदि च द्रव्यादन्ये गुणा अभ्युपगम्येरन् ततो नूनं सप्रदेशत्वं, आत्मप्रदेशत्वं गुणानां न्याय्यं, इष्यन्ते च द्रव्याख्यप्रदेशा गुणाः, न स्वदेशाः, यदि च द्रव्यादन्ये स्युस्ते ततो रूपादीनां गुणानां द्रव्यादर्थान्तरदेशेऽप्युपलम्भः स्यात् , तस्माद् द्रव्यमेव सदिति । उपचरितास्तेऽपि सन्तीति चेदुच्यते-'जदी'त्यादि ।। यदि द्रव्यगतस्य पर्यायोपचार इत्यादि स्पष्टम् । 'अप्पजवे जाणणा णत्थि'त्ति व्याचिख्यासुराह-'दव्य' इत्यादि । इह पर्यायो द्रव्यान्यथाभवनमात्रं, स च न खरशृङ्गस्य, ततश्च तत् तथा परिणतिस्वाभाव्याभावान्न ज्ञायते, अद्रव्यत्वादित्यर्थः, ज्ञानस्य द्रव्यविषयत्वाव , तस्मात्कस्यचिन्नयस्य द्रव्यं तत् कस्यचिद् गुण इत्यावेदितम् । दारं ॥अथ कतिविधं सामायिकमित्यत आहसामाइयंपितिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरितं अगारमणगारियं चेव नि.७९५॥
अज्झयणंपिय तिविहं सुत्ते अत्थे अ तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती ॥३१७६।। सम्मं निसग्गओऽहिगमओ य दसहा व तप्पभेयाओ। कारयरोयगदीवगमहवा खइयाइयं तिविहं ॥३१७७॥
KHES२-%A5%S