________________
चर्चा
विशेषाव तभेदकल्पनातः-सन्तानिसन्तानभेदकल्पनातो. गुणिगुणभेदविवक्षात इत्यर्थः। किमत आह-तं' सामाइयं तस्स जीवस्स गुणो
द्रव्यार्थिककोट्याचार्य होउ इति एवं कृत्वा कल्पिता षष्ठयप्यस्तु, अत्र दृष्टान्तमाह-जहा पत्तस्स कप्पियस्य नीलया, नीलसंताणो गुणो, किंविशिष्टेत्याह- पर्यायार्थिक वृत्तौ | नत्सन्ताने उदयो अत्थमणं च जीए, तेषां गुणानां सन्तानस्तत्सन्तान इति समासः ॥ अथानेनैव न्यायेन कल्पितषष्ठीप्रकारेण
द्वितीयमूलगाथां लेशतो व्याचिख्यासुराह-'उप्पाये'त्यादि । जं गुणा एव उप्पायभंगुरा, जं गुणा एव उप्पजंति वियंति येत्यर्थः, ॥७५४॥
15||७५४॥ ण य सो संताणो उप्पायभंगुरो, तस्य प्रवाहनित्यतया स्थितत्वात् , 'ते यत्ति ते च गुणास्तत्प्रभवाः, संतानात्प्रभवन्ति ते इत्यर्थः, तदनेन 'दव्यप्पभवा य गुणा' इति व्याख्यातं, 'न य सो तप्पभवोत्ति योऽसौ सन्तानः सादृश्यनिबन्धनेन द्रव्यतया कल्पितः स तत्प्रभवो न भवति, गुणेभ्यो न तस्य प्रसूतिरित्यर्थः, अनेन तु न गुणप्रभवानि द्रव्याणीत्येतद् व्याख्यातं, अतो युज्यते तत्कल्पितषष्ठी| भेदव्याख्यानं, तदुपचारात्मकाशाद्, गुणेषु गुणिन उपचारादित्यर्थः । अथौघतो द्रव्यास्तिकपक्षसमर्थनगाथाप्रबन्धार्थमाह भाष्यकारः- | | 'अहवे'त्यादि । इह त्रिविधो द्रव्यार्थः-प्रथमो निर्विकल्पसत्तामात्रवाची, अन्त्यद्रव्यार्थस्तु कल्पितसामान्यसन्तानः, कल्पितं साद मान्यं सन्ताने येनेत्यर्थः, तथा मध्यमद्रव्यार्थो व्यवहारस्य योऽकल्पितोभयः सामान्यप्रधानः इतरोपसर्जनः, स उदासीनो मध्यस्थ * उच्यते, तन्मतमङ्गीकृत्य न जीवतो भिन्न सामायिक, तथा भिन्नमितरं-गुणप्रधानं प्रति, गुणार्थान्तरजीवाभावात् , स्थापनाशतविध
स्त्रेधा स्थाप्यते-सामान्यः सामान्यविशेषः विशेषः, एवं स्थिते आद्यद्रव्यास्तिकदर्शनोपन्यासमाह-'बिती'त्यादि । 'आवी'त्यादि । द्वितीयस्य, उदासीनादाद्यस्येति भावना, आदिसंग्रहात्मकस्य सन्मात्रग्राहिण इत्यर्थः, द्रव्यमात्रमस्ति, प्रयोगः-नास्ति तदर्थान्तरं | गुणस्य सामान्यरूपतयाऽवस्थानाभावात् खरविषाणवत् , तथा च द्रव्यमेवेदं सत आविर्भावतिरोभावमात्रपरिणामित्वात् नट इव
नरCRORS