SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 595 द्रव्याथिकपर्यायार्थिक चर्चा ॥७५३॥ विशेषाव त्ति, कोर्थः ?. द्रव्यार्थिकस्य द्वयोरपि द्रव्यपर्याययोरभेदाभ्युपगम इत्यर्थः, किमित्यत आह-ननु पर्यायवचनमात्रमेतत् , कथं ?, चाय तदाह-दव्वं गुणो गुणो दव्वं, यथा घटः कुटः कुटो घटः, तस्मादित्यादि, तस्मादेवं व्याख्यायां तत् सामायिक वस्तु नामतः, वृत्तौ द्रव्यं वा भवेद्गुणो वेत्येवं द्रव्याथिकग्राहः स्यात् , न चैवमिष्यते, यच्चोक्तं 'किंतऽच्चंतेत्यादि, अत्रोच्यते-'जईत्यादि । यदि पर्यायनयो भिन्नद्रव्यपर्यायग्राही ततस्तद् द्रव्यमवरुद्धमेव तस्य पर्यायनयस्यैकपक्षे, तकि द्रव्यार्थिकेन?, द्रव्यस्य पर्यायमते४ नैवोक्तत्वादिति भावना॥ तदेवं प्राक्तनव्याख्यानं शोभनमिति स्मारयन्नाह-तम्हा' इत्यादि । तस्मात् किं सामायिक द्रव्यं उत गुणः ? इत्युपोद्घातद्वितीयद्वारगाथाऽऽद्यद्वारविचारचिन्तायां प्रश्नस्य निर्वचनं दव्याट्ठियस्य दवं, द्रव्यमेव, पर्यायनयस्य तु गुण | इति निर्वचनं, परस्परसापेक्षौ तु सिद्धान्तः, तथा चाह-इहरा इत्यादि ॥ इतरथा-भवद्वयाख्यायां द्रव्यनयस्योक्तेन विधिना जीवासदनन्यत्तत् , इतरस्य तु भिन्न जीवात्तत् , इत्येवं न एक्केकगाहे संमत्तं घडेज्ज, असंबद्धत्वादस्प, यथा च घटेत तथा चाह-उभयन ययोः द्रव्यपर्याययोरुभयग्राहे-यथासंख्यं द्रव्यगुणग्राहे घटेत, उभयात्मकत्वात्तस्य । अथान्येन कारणेन चोदयति-ननु 'किं सामायिक मित्यस्य प्रश्नस्य निर्वचनमेकेनैव पर्यायनयेन पूर्यते, यस्मात्-'नणु'इत्यादि । नणु भणियं व्यवहितमूलगाथायां-पर्यायास्तिकस्य नयस्य जीवस्यैष गुण इति, एवं षष्ठीनिर्देशात् , ततो द्रव्यं स जीवः तच्च गुणः, तस्माच्च द्रव्यात्स भिन्नः, व्यतिरेकलक्षणत्वात्षष्ठया, अत एवोक्तमासीत-कितऽचंतविभिण्णे त्येवमादि ॥ अस्य सर्वस्य परिहारमाह-'उप्पाय'इत्यादि ॥ 'गुणानां यः सन्तानों गुणानां या सभागसन्ततावनवरतप्रवृत्तिः, किंविशिष्टानां ?-प्रतिक्षणमुत्पादभङ्गुराणां, तस्मिन् यदि समानबुद्धित्वेन निबन्धनेन द्रव्योपचारमात्रं क्रियते षष्ठीवादिना भवता किं नः छिद्यते ?, द्रव्यं तावत् सिद्धम् । 'तन्भेय'इत्यादि ॥ एवं च सति याख्यायां द्रव्य ROMCAGAURAHARA समतं घडेन्ज ख्य द्रव्यगुणग्रा -%ASAR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy