________________
विशेषाव० कोट्याचार्य वृत्ती
॥६६४॥
R-CA%
E
प्रयोगः-'वत्थुमित्यादि । सर्व वस्तु स्वभावेऽवतिष्ठते सचात्, चेतना जीव इव, जीवस्य चेतनेत्येष षष्ठीसमासं नेच्छति, व्यतिरेक
४ समभिरूढ |माह-नविभिन्ने वत्थु वसतित्ति, विलक्खणतणा च भिन्ने एवातपच्छाये । यच्चाहुर्विशुद्धनैगमादयः ऋजुसूत्रान्ता 'नामाउडियओ विचारः | पत्थओ' इत्यादि, तत्र दुपणं, यस्मात्प्रस्थकः काष्ठमयं भाजनं तन्मानं चेति वैयधिकरण्यं, तथाहि-'माण'मित्यादि ॥ यन्मानं तत्प्रः | माणमिष्टं, मीयतेऽनेनेतिकृत्वा, किमुक्तं भवति ? इत्यत आह-नाणसहावो निश्चयः परिच्छेद इतियावत् , स च जीवादनन्यः, तदेवं स्थिते पच्छद्धं पठनीयं, कथमिवासावमूर्तो मूर्तदारुमयप्रस्थकेन सह सामानाधिकरण्यं प्रतिपद्येत येन मानं प्रस्थकः । ननु मानं
४॥६६॥ ज्ञानं, प्रयोगमाह-'नही'त्यादि ॥ नैव प्रस्थकादिमानं, प्रमाणशब्दः सर्वत्र मानवाची, चेतनाविरहाद्-अचेतनत्वाद् घटवत् लोष्टवदव्यवहारप्रस्थकवद्वा, व्यतिरेकमाह-साध्याभावे हेत्वभावमुपदर्य(र्शयति) केवलज्ञानमिव, तथा च तज्ज्ञानं केवलज्ञानं प्रमाणमिष्टं मानमभ्युपगतं, सर्वनयैरिति शेषः, कारणमाह-परिच्छेदादव्यभिचारहेतुत्वात् तस्मान्मानं प्रस्थक इति ज्ञानं, नान्यः । एवमभिधाय तन्मतमारेकति-पत्थादओ'इत्यादि । स्यान्मतिर्भवतां-पत्थादयोवि माणं, प्रस्थकादयो धर्माः, तन्मानत्वं साध्यधर्मः, प्रस्थकज्ञानकारणत्वा| दिति हेतुः, जीववदिति दृष्टान्तः । अत्र दोषशतानिदर्शयन्नाह-'ण तंति तन्न, 'ज' जम्हा तेसु पत्थगादिसु संतेसुवि कासइ न बुद्धी-न प्रस्थकज्ञानोदयो नियमेन, तथा 'तेसु जमसंतेसुवि बुद्धी कासइ दीसइ, परिकलनाद् अतस्तस्याव्यापकासिद्धो हेतुः, एतदुक्तं भवतियद्ययं व्यापकः स्यादेतद्भावभावित्वं प्रस्थकज्ञानस्य ॥ तक्का इत्यादि । 'वा' अथवा काष्ठभाजनप्रस्थकस्य ज्ञानहेतुत्वेन मानत्वे सत्यनैकान्तिको हेतुः, कथं ?, उच्यते-'यदीति' यदि विवक्षितकाष्ठमयमाजनं 'पमाणमिट्ठति प्रमागमिष्टं भवता तत्कारणमितिकृत्वा-18 प्रस्थकज्ञानकारणमितिकृत्वा ततः प्रमेयमपि शालिव्रीह्यादि मानं प्राप्तम् । एवं च सति किं प्रमाणमप्रमाणं वा?, तथाहि-सर्व प्रमाणं
UROM