SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ विशेषाव० 14 एसोपंच नमोक्कारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पंच(पढ)मं होइ मंगलं । दारं ॥१०१४॥ संक्षेपविस्तकोट्याचार्य आचार्यनमस्काराधिकारे द्रव्ये एकभविकादिस्टेधा पूर्ववत् , भावतो द्वेधा-लौकिको लोकोत्तरश्च, तत्र शिल्पशाखाद्याचार्यो लौकिकः | राभाव: वृत्ती अन्ये त्वेनमपि द्रव्याचार्य ब्रुवते, इतरमाह-पंचे'त्यादि पुन्बद्धं, एवं 'आयार'मित्यादि पच्छदं । व्याख्या-आगम इत्यादि गता॥९००॥ र्थम् । शब्दार्थमाह-'आ मइत्यादि । अयमाङ् मर्यादायां चरणं चारस्तया मर्यादया चार आचारः, स च पञ्चधा । 'तस्स'इत्यादि ।। ॥१०॥ | तस्य आयरणतो पभासणतो देसणतोऽन्येषां क्रियया, देशना किमर्थ ? य एवं ते, शेषं सुखोन्नेयं यावत्समाप्तं वस्तु ॥ अधुना ऽऽक्षेपस्तत्राहनवि संखेवो न वित्थारो संखेवो दुविहोऽह सिद्धसाहूणं । वित्थरओऽणेगविहो पंचविहो न जुज्जए तम्हा॥ अरहंताई नियमासाहू साहू य तेसु भइयव्वा। तम्हा पंचविहोखलु हे उनिमित्तं हवइ सिद्धो ॥नि.१०१६॥ निव्वुअसंसारिकयाकयस्थलक्खणविहाणओ जुत्तो । संखेवनमोकारो दुविहोऽयं सिद्धसाहूणं ॥३९४६॥ उसभाईणमणंतरसिद्धाईणं जिणाइयाणं च । वित्थरओ पंचविहो नवि संखेवो न वित्थारो ॥३९४७॥ जइवि जइग्गहणाओ होइ कयं गहणमरुहयाईणं । तहवि न तग्गुणपूया जइगुणसामण्णपूयाओ॥३९४८॥ परिणामसुद्धिहेउं व पयत्तो सा य बज्झवत्थूओ। पाय गुणाहिआओ जा सा न तऊणगुणलंभा ॥३९४९।। जह मणुआइग्गहणे होइ कयं गहणमरुहयाईणं । न य तव्विसेसबुद्धी तह जइ सामण्णगहणम्मि ॥३९५०॥ CARROR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy