________________
GRA
साधुनमस्कार:
॥८९९॥
विशेषाव | उज्झायनमोक्कारोधण्णाण भवक्खयं करेंताणं । हिययं अणुम्मुएंतो विसोत्तियावारओहोइ ॥१००३।। कोट्याचार्य
उज्झायनमोक्कारो एवं खलु वन्निओ महत्थोत्ति । जो मरणम्मि उवग्गे अभिक्खणं करिई बहुसो॥ वृत्ती
उज्झायनमोक्कारो सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, चउत्थं होइ मंगलं॥नि.१००५॥ ॥८९९॥
नामं ठवणा साहू दव्वसाहू य भावसाहू य । दव्वम्मि लोइयाई भावम्मि य संजओ साहू ।।नि.१००६॥ घडपडरहमादीणिं साहेंता होंति दव्वसाहुत्ति। अहवावि दव्वभूया णायव्वा दव्वसाहुत्ति ॥नि.१००७॥ निव्वाणसाहए जोए, जम्हा साहंति साहुणो। समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥नि.१००८॥ | किं पेच्छसि साहूणं तवं व णियमंच संजमगुणं वा । तो वंदसि साहूणं ? एयं मे पुच्छिओसाह ।।१००९॥ असहाए सहायत्तं करेंतिमे संजमं करेंतस्त । एएण कारणेणं णमामिऽहं सव्वसाहूणं ॥नि.१०१०॥
साहण नमोक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणोबोहिलाभाए ॥नि.१०११॥ 13 साहूण णमोक्कारो एवं खलु वन्निओ महत्थोत्ति ।जो मरणम्मि उवग्गे अभिक्खणं कीरई बहुसो॥
साहूण नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसि, पंचमं होइ मंगलं ॥नि.१०१३॥
-HORSERICA
SARKARREARSES