SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती शैलेश्यां ध्यान क्षयश्च ।।८६७॥ ॥८६॥ संस्कृतेन तु कथमित्यत आह-सोऽतिथिरताए सेलो व्व इसीति-स ऋषिः स्थिरतया शैल इव भवति, 'सेवेत्यादि पच्छद्धं, वाऽथवा सेलेसी भण्णइ सेलेसी होइ मागधदेशीभाषया से-सो अलेसीभवति तस्यामवस्थायां, अकारलोपात् ॥ अथवा सेलेसो, तथा चाह| 'सील'मित्यादि ॥ अथवा निश्चयतः शीलं-समाधानं, स च सर्वसंवरस्तस्येशः शीलेशः, ततः किमित्यत आह-'से' तस्य शीलेशस्य | याऽवस्था सा शैलेशी अवस्थोच्यते । इह-'हस्से' त्याद्यक्षरारूढोऽर्थः । तथा तणुरोहारंभाओ झायइ सुहमकिरियाऽनियहि सो। वुच्छिन्नकिरियमप्पडिवाइं सेलेसिकालम्मि ॥३६८७॥ झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो। भण्णइ भणिय झाणं, समए तिविहेवि करणंभि ॥३६८८॥ सुदढप्पयत्तवावारणं निरोहो व विजमाणाणं । झाणं करणाण मयं न उ चित्तनिरोहमेत्तागं ॥३६८९।। होजन मणोमयं वाइयं च झाणं जिणस्स तदभावे। कायनिरोहपयत्तस्सऽभावभिह को निवारेइ १ ॥३६९०।। जइ छउमत्थस्स मणोनिरोहमेत्तप्पयत्तयं झाणं । किह कायजोगरोहप्पयत्तयं होइन जिणस्स? ॥३६९१॥ आहाभावे मणसो छउमत्थस्सेव तं न झाणं से । अह तदभावेऽवि मयं झाणं तं किं न सुत्तस्स? ॥३६९२॥ अहव मई सुत्तस्स हि न कायरोहप्पयत्तसम्भावो । एवं चिन्ताऽभावे कत्तो व तओ जिणस्सावि ? ॥३६९३॥3 होज व किंचिम्मत्तं चित्तं सुत्तस्स सव्वहा न जिणे। जइ सुत्तस्स न झाणं जिणस्स तं दूरयरएणं ॥३६९५।। जुत्तं जं छउमत्थस्स करणमेत्ताणुसारिनाणस्स । तदभावम्मि पयत्ताभावो न जिणस्स सो जुत्तो॥३६९५॥ छउमथस्स मणोमेत्तविहियजत्तस्स जइ मयं झाणं । किहतं न जिणस्स मयं ? केवलविहियप्पयत्तस्स ॥३६९६॥ MAHAKALS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy