SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य शैलेश्यां ध्यानं वृत्ती क्षयश्च ॥८६८॥ ॥८६८॥ पुवप्पओगओऽवि य कम्मविणिज्जरणहेउओ वावि । सहत्थबहुत्ताओ तह जिणचंदागमाओ य ॥३६९७॥ चिंताभावेऽवि सया सुहुमोवरयकिरिययाई भन्नति । जीवोवओगसब्भावओ भवत्थस्स झाणाई ॥३६९८॥ जइ अमणस्सवि झाणं केवलिणो कीसतंन सिद्धस्स ? भण्णइ जंन पयत्तो तस्स जओ न य निरोद्धव्वं ॥३६९९॥ तदसंखेजगुणाए गुणसेढीऍ रइयं पुरा कम्मं । समए समए खवियं कमसो सेलेसिकालेणं ॥३७००॥ सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए । किंचिच्च होइ चरिमे सेलेसीए य तं वोच्छं ॥३७०१।। मणुयगइजाइतसबायरं च पज्जत्त सुभयमाएजं । अन्नयरवेयणिज्ज नराउमुच्चं जसो नामं ॥३७०२॥ संभवओ जिणनामं नराणुपुवी य चरिमसमयम्मि । सेसा जिणसंताओ दुचरिमसमयम्मि निर्सेति ॥३७०३॥ ४ ओरालियाहिं सव्वाहिं चयइ विप्पजहणाहिं जं भणियं । निस्सेसतयान जहा देसच्चारण सो पुव्वं ॥३७०४॥ तस्सोदइयाईया भवत्तं च विणिवत्तए समयं । सम्मत्तनाणदंसणसुहसिद्धत्ताई मोत्तूणं ॥३७०५।। नणु संताणोऽणादी परोप्परं हेउहेउभावा उ। देहस्स य कम्मस्स य भणिओ बीयंकुराणं व ॥३७०६॥ 'तणु' इत्यादि ।। सो सेलेसीकालंमि किमत आह-तनुयोगारम्भादारभ्य ध्यायति सूक्ष्मक्रियानिवृत्तिध्यानं, तथा सर्वनिरोधे तु लेश्यातीतं परमशुक्लं व्युच्छिन्नक्रियमप्रतिपाति ध्यायति, यदनन्तरं निर्वाणमाप्नोत्यसाविति । एवमुक्ते सत्याह-'झाण'मित्यादि । ननु च ध्यान-मनोविशेषो 'ध्यै चिन्ताया मिति वचनात्, अतः 'तदभावे' मनसः खल्वभावे 'तस्य' ध्यानस्य संभवः कुतः १, केव-18 | लिन इति गम्यते, शैलेश्यवस्थायां जिनस्य ध्यानं नास्ति अविद्यमानमनस्त्वात् असज्ञिजीववत् , उच्यते, आगमविरोधिनी भवतः
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy