________________
W
विशेषाव० प्रतिज्ञा, अमनस्कस्यापि केवलिनः शुक्लध्यानसमाम्नायात् , चोदक उवाच-नन्वेतदेव प्रतिषिध्यते अमनस्कस्य ध्यान केवलिनोऽपि
शैलेश्यां कोव्याचार्य
मा भूत्, 'ध्यै चिन्ताया'मित्यविद्यमानार्थत्वात् असज्ञिजीववत् , आचार्य आह-अत्राप्यागमविरोधिनी प्रतिज्ञा, तथा चाह भण्यते- ध्यानं वृत्ती | भणितं ध्यानं त्रिविधेऽपि करणे कायादावार्षे 'भंगियसुय'मित्यादौ, अथवा अविद्यमानार्थत्वादित्यसिद्धो हेतुर्यतः परिभाषा-'सुद'- क्षयश्च
| इत्यादि ॥ विजमाणाणं करणाणं कायादीणं सुदढपयत्तवावारणं निरोधो वा ध्यानं मतं-ध्यानस्य लक्षणं, अविद्यमानार्थताऽसिद्धयर्थ॥८६९॥
॥८६९॥ 8| माह-न तु ध्यै चिन्तायामितिकृत्वा चित्तनिरोधमात्रमिति, यथा च शैलेश्यवस्थायाम्-'होज्जेत्यादि । मणोमयं झाणं वाइयं वा | झाणं जिणस्स न होज-मा भृत् तदभावे, मन्ये वा मया, भावेऽवि कायनिरोधप्रयत्नखभावमिह को निवारयति येनाविद्यमानार्थता | संचोद्यते इति । अपिच-यदीप्यते, शेष स्पष्टम् ॥ एवं स्थिते-'आहे'त्यादि । आह एवं न भवति, तथाहि-तत्कायात्मकं न ध्यान 'से' तस्य शैलेश्यवस्थाभाजः केवलिनः, 'अभावे मणसोति मनोऽभावे, मा भूत् ध्यानार्थत्वात् 'छउमत्थस्सेव' असज्ञि-18 | जीवस्येव, बाधामाह-अथ तस्य तत्कायिकं ध्यानं 'तदभावेऽपि' मनसोऽभावेऽपि मतं, ततः किं न सुप्तस्यापि कायात्मकं ध्यानमिप्यते ?, अविद्यमानार्थत्वात्केवलिन इव ॥ अथ बाधापरिजिहीर्षोः रेर्मतमारेकते चोदकः-'अहवेत्यादि ॥ अथ मन्येथाः, मनोव्या. | पाराभावतः सुप्तस्य नैव कायनिरोधप्रयत्नसद्भावः, एतदुक्तं भवति-मनोव्यापारनिवृत्तौ कायसंरोधनिवृत्तिस्तन्निवृत्तौ न तस्य तत्कायिक ध्यानमिति बाधापरिहारः, प्रयोगः-सुप्तस्य कायनिरोधप्रयत्नजध्यानाभावः विमनस्कत्वाच्छोकार्तजीववत् , उच्यते-'एवं'ति एवं भवतोऽनिष्टमापद्यत इति शेषः, तथाहि-'एवं कत्तो तओ जिणस्साविति जिनस्याप्यसौ कायप्रयत्नः कुतः १, नैव, चित्ताभावात्सुसवत् । अपिच-'होज'इत्यादि । भवेद्वा किश्चिन्मानं चेतः सुप्तस्य, जिने तु सर्वथा न, 'अमनस्काः केवलिन' इति वचनात् , एवं
GUESSIOMSAUR