SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ RA वृत्ती विशेषाव. जो किर जहन्नजोगो तदसंखिजगुणहीणमेक्कक्के । समए निरुम्भमाणो देहतिभागं च मुंचतो ॥३६८१।। वियोगनिरोधः कोव्याचार्य रुम्भइ स कायजोगं संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावयामेइ ॥३६८२।। शैलेशी च सेलेसो किल मेरू सेलेसी होइ जा तहाऽचलया। होउं व असेलेसो सेलेसीहोइ थिरयाए ॥३६८३॥ अहवा सेलो व्व इसी सेलेसी होइ सोऽतिथिरयाए। सेव अलेसीहोई सेलेसी होयऽलोवाओ ॥३६८४॥ ॥८६६॥ ॥८६६॥ सीलं व समाहाणं निच्छयओ सव्वसंवरो सो य। तस्सेसो सीलेसो सेलेसीहोइ तदवत्था ॥३६८५॥ हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति। अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥३६८६।। 'किं ने'त्यादि ॥ उच्यते-स यस्माद् बन्धहेतुस्तत्सहितो न सिध्यति तद्यथा मिथ्यादर्शनादिना, यस्माच्च स सजोगो न समेति 8 | परमशुक्लं ध्यानं निर्जरादिकारणमत्यन्ताप्रकम्प लेश्याऽतीतं, अतोऽसावनुष्ठेयः, कारणकारणत्वादहिंसावत् । निरोधक्रममाह-'पज्जत्त' | | 'तदसंखे' त्यादि गाथायुगलं सुप्रसिद्धत्वात्सुगमम् ।। 'पज्जत्त०' 'सब्वे' त्याद्यपि गाथायुगलं तथैव । तथा-'जो किरे' त्यादि, | देहविभागं च मुश्चन्तो द्वयोस्त्रिभागयोरात्मप्रदेशांश्थोपक्षिपन् , किमित्यत आह-भती'त्यादि ॥ रुणद्धि स काययोगं संख्यातीतैरेव * समयैस्ततः कृतयोगनिरोधः सन् शैलेशीभावतामेति । अत्र च-'सेले इत्यादि ।। शिलाभिनिवृत्तः शिलानां वाऽयमिति शैलस्तेषामीशः का शैलेशो-मेरुः शैलेशस्येयं स्थिरतासाम्यात् परमशुक्लध्याने वर्तमानः शैलेशीमानभिधीयते, अभेदोपचारात् स एव शैलेशी, तथा चाह पुव्वद्धं गतार्थ, एतदुक्तं भवति-मेरुरिवाप्रकम्पो यस्यामवस्थायां सा शैलेश्यवस्था । 'होउ' मित्यादि, अथवा पूर्वमस्थिरतयाऽशैलेशो है भूत्वा पश्चात्स्थिरतयैव यस्यामवस्थायां शैलेशानुकारीभवति स सा । 'अहवे त्यादि । अथवा सेलेसी होइ-सेलेसी भन्नइ पाइएण, S4- NCRECAUCRACTORSCOPE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy