SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ विशेषाव. कोव्याचार्य वृत्तौ १८६५॥ कर्तव्यमिति, व्यापारो वा, अत:-'तदर्थ समुद्घातगमनार्थमसावन्तर्मुहूर्समात्रं कालं तं कृत्वा पश्चात् कुरुते समुद्घातम् । कथमित्यत योगनिरोधः आह-'उद्धा इत्यादि गाथाद्वयं सुप्रसिद्धम् । अथ समुद्घातगतस्य योगव्यापारश्चिन्त्यते, स च त्रिविधः, तत्र-'न किरे'त्यादि पूर्वाध, ४ शैलेशी च युक्तिनिष्प्रयोजनत्वात्करणाभावाच्च, तृतीयविशेषमधिकृत्याह-'ओराले' त्यादि स्पष्टम् । 'उभय' इत्यादि ।। तथा उभयव्यापारात् उभयव्यापारनियमात् 'त' औदारिककाययोगं मिश्रं कार्मगकाययोगेन प्रयुते, कदेत्याह-द्वितीये षष्ठे सप्तमे च द्वितीयसप्तमयोः ॥८६५॥ कपाटक्षेप(मथिक्षेत्र प्रवेशमापादयतः षष्ठे तु मन्थानोपसंजिहीर्षोरौदारिकशरीरतद्वहिःकार्मणयोर्वीर्यपरिस्पन्दनात् , त्रिचतुर्थपञ्चमे तु कार्मणकायव्यापारप्रयोक्तैव भवति, तन्मात्रचेष्टनात्, इह च त्रितयेऽनाहारकः कार्मणकायव्यापारात् , षष्ठे त्वाहारक औदारिककाययोगव्यापारसद्भावादपि ॥ विणी'त्यादि, विनिवृत्तसमुद्घातस्तु स जिनस्त्रीनपि योगान् प्रयुंजीत, कथमित्याह-'सचमि'त्यादि, कण्ठं । तथा 'ओरालिए'त्यादि, पादत्रयं सुगमं ॥ एवं यद् यदीयं गृहीतं तदर्पणं, गृहीतत्वात् ततो योगनिरोधं करोति, मोक्षविधातित्वात् मिथ्यादर्शनवत् ॥ कथं मोक्षविघातित्वमित्यतः पृच्छति किं न सजोगो सिज्झइ ? स बंधहेउत्ति जं सजोगो य । न समेइ परमसुकं स निजराकारणं झाणं ॥३६७६॥ पज्जत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मत्तो ॥३६७७॥ तदसंखगुणविहीणं समए समए निरुम्भमाणो सो । मणसो सव्वनिरोहं कुणइ असंखेजसमएहिं॥३६७८॥ पज्जत्तमेत्तबिंदियजहन्नवइजोगपज्जवा जे उ। तदसंखगुणविहीणे समए समए निरुम्भन्तो ॥३६७९॥ सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहमपणयस्स पढमसमओववन्नस्स ॥३६८०॥ RELAX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy