SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ॐ दा वृत्ती विशेषावाट रचयति, कथमित्यत आह-वध्यत एभिरिति बन्धनानि-कर्मद्रव्याणि तिर्यग्विन्यासकल्पितानि, स्थित्या चोर्ध्वलक्षणया, आह-कथं || कर्मसमीकोट्याचार्य पुनरन्तर्मुहूर्त्तायुष्कत्वात् केवली शैलेश्यवस्थाक्षप्यं वेदनीयादित्रयं रचयतीत्युच्यते-'आउय' इत्यादि । 'गुणश्रेण्या उत्तराधर्य करणं रूपया, किंविशिष्टया ?-तस्मात्तस्माद् बन्धनादसंख्येयगुणा तदसंख्येयगुणा तया, एतदुक्तं भवति-प्रथमबन्धनेभ्यो द्वितीयान्यसंख्येय गुणानीत्येवमादिकया, किं तुल्ययेत्याह-'आउयसमयसमाए' यावन्त आयुष्कसमयास्तिष्ठन्ति तावत्कालस्थित्या-तावत्कालक्ष॥८६४॥ ॥८६४॥ | प्यया गुणश्रेण्या तान्यसौ रचयति, इह च प्रथमसमय आयुष्कद्रव्याणि बहूनि क्षप्यन्ते इतरत्रयद्रव्याणि तु स्तोकानि, एवं प्रतिसमय| मायुः स्तोकीभवति इतरत्रयद्रव्याणि तु वर्धन्ते तावद्यावदायुषो ग्रासमात्रमितरेषां त्वतिमहान् ग्रास इति विपर्यय इत्यर्थः, एवं ४ कर्मत्रये पुब्बरइयं खवेहिति जह सेलेसीय पतिसमयं तथोक्तं, यदुक्तं 'अतः कर्मलहुयसमयेत्ति, एतदाह-'कम्मे'त्यादि ॥ कर्मभिर्ल घुता कर्मलघुता-जीवस्यात्यन्तश्लाघ्यावस्था, सा च समुद्घातानन्तरभाविनीति भाविनि भूतवदुपचार इतिकृत्वा अनागते समुद्घाते | कर्मलघुतोक्ता तस्याः कालः कर्मलघुतासमयः स भिन्नमुहूर्तावशेषः, अजघन्योत्कृष्ट इति शेषः, अन्ये तु व्याख्यातार एनं जघन्यमि| च्छन्ति, उत्कृष्टं तु छम्मासमिच्छन्ति, तन्निवारयन्नाह-'तं नो'इत्यादि ॥ तन्न, आगमविरुद्धत्वात् , आगमविरोधश्च अनन्तरसेले-18 सिवयणतो समुग्घाताणतरं सेलेसिं पडिवाइ, यस्माच्च श्रुते उपरतसमुद्घातस्य केवलिनः फलकादीनां प्रत्यर्पणमेवाभ्यधायि सूत्रकारण, इतरथा तन्मतेन ग्रहणमपि स्यात् फलकादीनां, यतश्च प्रदेशान्तरेऽप्युक्तं 'भवत्थकेवलिअणाहारयस्स अन्तरं अन्तोमुहत्तं ॥ समुद्घातशब्दार्थमाह-'तत्थे' त्यादि ॥ आयुष्कस्य शेषाणि यानि कर्माणि तेषामेकीभावेनापुनःकरणतया घातन समुद्घातः तं गन्तुमनाः केवली प्रथमं तावदावर्जीकरणमभ्येति । तल्लक्षणं चेदम्-'आवजण' मित्यादि ॥ आवर्जनमावर्जः उपयोगो-मयाऽधुनेदं CACREASECRECE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy