SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ विशेषावा | त्यादि ।। यदि किश्चिदप्रयोजनं-अपार्थकं ततस्तत्रास्य त्रिविधं त्रिविधेनास्तु प्रत्याख्यानं , अप्राप्यं वा अर्द्धतृतीयादिद्वीपसमुद्रेभ्यः * सामायिककोट्याचार्य | परतः। 'जो वा'इत्यादि । पडिमा एक्कारसमा ॥ विपर्ययमाह-'जो पुणे'त्यादि स्पष्टा। अतोऽसौ-'सामा इत्यादि, स्पष्टम् । दारं। वृत्ती * साम्प्रतं किं सामायिकमिति निरूपयन् द्वारगाथात्रयमाह-'खेत्ते'त्यादि ॥ 'नाणे'इत्यादि ॥ 'निवे'इत्यादि ॥ आसां समुदायार्थ:- क्षेत्रादयश्च ।।७५९॥ क्षेत्रदिक्कालगतिभव्यसंज्ञिउच्छ्वासदृष्टयाहारकानङ्गीकृत्यालोचनीयं, किं कर सामायिकमिति संटङ्कः, तथा पर्याप्तसुप्तजन्मस्थिति ॥७५९॥ वेदसंज्ञाकषायाऍपि चेति, तथा ज्ञानं योगोपयोगी शरीरसंस्थानसंहननमानानि, लेश्याः परिणामं वेदनां समुद्घातकर्म च, क्रिया पूर्ववत् । | तथा निर्वेष्टनोदत्तने अङ्गीकृत्यालोचनीयं, क्व किमिति, आश्रयकरणं तथाऽलङ्कार तथा शयनाशनस्थानमधिकृत्येति, तथा चंक्रमतश्च | विषयीकृत्य किं सामायिक क्वेत्यालोचनीयमिति समुदायार्थः, अवयवार्थ तु प्रतिद्वारं स्वयमेव वक्ष्यति, तत्रोललोकादिक्षेत्रमधिकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराह-'सम्मसुयाण' मित्यादि । 'सम्मसुयाणं' ति सम्यक्त्वश्रुतसामायिकयोः | 'लाभः' प्राप्तिः ऊर्ध्वलोके सप्तरजौ मेरुदधिमुखाञ्जनादिषु सौधर्मादिषु च भवतीति, चैत्यवन्दनायारूढ वारणश्रमणादिभ्यः स्वर्ग चान्यसम्यग्दृष्टिभ्यः, चः तद्गतभेदसंग्रहार्थः, तथा 'अधस्तात्' अधोलोके साधिकसप्तरज्जुप्रमाणे महाविदेहाधोलौकिकग्रामेषु भवनवासिषु नारकेषु च, चः पूर्ववत् , तथा 'तिर्यग्लोके च' अष्टादशयोजनशतबाहल्ये व्यन्तरमनुजाश्च ज्योतिष्केषु च, स्वस्थानमङ्गीकृत्य, अन्यथा भवनकल्पवासिष्वपि क्रीडापर्वतारूढेषु, चः प्राग्वत् , तथा 'विरतिः' सर्वसामायिकप्राप्तिर्मनुष्यलोके, किमुक्तं भवति ?-मनु| घ्या एवास्य प्रतिपत्तार इति न क्षेत्रनियम बमोऽनतिशयित्वात् , तथा 'विरताविरती य तिरिएसुत्ति देशविरतिसामायिकं तु प्राप्यते तिया, यत्र तियश्चो भवन्तीत्युच्यते, इह अवरेणं निसढनेलवन्तगिरिदुयकोडिमज्झट्ठियाओ अहोलोइयगामसंबन्धिजोयणसय MALAAMR.X
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy