SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव सामाइम्मि उ कए समणोइव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुजा ॥नि.८००॥ सामायिककोट्याचार्य जो नवि वट्टइ रागे नवि दोसे दोण्ह मज्झयारम्मि । सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था।।नि.८०१॥ स्यवामिनः क्षेत्रादयश्च RI खेत्तदिसिकालगइभवियसन्निऊसासदिट्ठिमाहारे । पज्जत्तसुत्तजम्मठिई वेयसण्णाकसायाऽऽउं ॥३१९४॥ | ॥७५८॥ नाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लेस्सापरिणामे वेयणा समुग्घाय कम्मे य ॥३१९५॥ ॥७५८॥ | निव्वेढणमुव्वट्टे आसवकरणे तहा अलंकारे । सयणासणठाणढे चकम्मते य किं कहियं ? ॥नि.८०२॥ सम्मसुयाणं लाभो उड्डेमि अहे य तिरियलोए य । विरई मणुस्सलोए विरयाविरई य तिरिएसुनि.८०३॥ है। * पुठ्वपडिवण्णया पुण तीसुवि लोएसुनियमओ तिण्हं। चरणस्स दोसु नियमा भयणिज्जा उड्डलोगम्मि ॥ ___ 'जस्से'त्यादि स्पष्टा यावद् 'गिहिणाऽवी'त्यादि । गृहिणाऽपि-अनुज्येष्ठधर्मस्थेन सर्वशब्दवर्ज तत् सामायिक कर्त्तव्यं, कियंत कालमित्याह-छिन्नकालं यावनियमं पज्जुवासामि, कथं ?-'दुविहं-न करेइ न करावेइत्ति, तिबिहेणं-मणेणं वायाए काएण य, आह चोदकःसर्वग्रहणं कुर्वतस्तस्य को दोषो?, येनोच्यते 'सव्ववज' मित्यादि, भण्यते- पृष्ठतस्तस्यानुमतिरनिरुद्धा आस्त इत्ययं दोषः ।। अत:| 'सव्वती'त्यादि स्पष्टा ॥ 'आह'इत्यादि ॥ आह-असौ प्रतिक्रमणवेलायामनुमतिमपि किं न प्रत्याचष्टे ? येनोच्यते 'दुविहति ?, वाऽप्यर्थः, 'भण्णती'त्यादि स्पष्टमुत्तरम् । एवं स्थिते पुनरपीत्याह-'नग्वि'त्यादि ॥ ननु भणितं आगमे गृहिणोऽपि त्रिविधत्रिविधेन प्रत्याख्यानमुक्तं ?, उच्यते-सत्यं तत् , किन्तु स्थूराणां प्राणिवधादीनां, न तु सर्वसावद्ययोगानां स्वविषयभूतानामिति । तथाहि-'जई'
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy