SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ विशेषाव. प्रत्यनुव्रतं, अथवा वीसुं सव्वाई पुण पजययो कण्डकतया पदस्थाननिरूपणया वा अनन्तभेदानि । 'चउवी'त्यादि गतार्था ॥दार।। सामायिककोव्याचार्य अथैतच्चतुर्विधं सामायिकं यस्य भवति स आख्यायते स्यवामिनः वृत्ती | जस्स सामाणिओअप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलि भासियं ॥नि.७९६॥ दि क्षेत्रादयश्च ॥७५७॥ जो समो सव्वभूएसु, तसेसु थावरेसु य। तस्स सामाइयं होइ, इइ केवलि भासियं ॥नि७९७॥ ॥७५७॥ सावजजोगप्परिरक्खणट्ठा,सामाइयं केवलियं पसत्यागिहत्थधम्मा परमान्त नच्चा,कुजा बुहोआयहियं परत्था ___ केवलियं पडिपुन्नं परमं जेटुं गिहत्थधम्माओ । तं हियमिओ परत्था सिवं परं वा तदत्थं वा ॥३१८४॥ गिहिणावि सव्ववजं दुविहं तिविहेण छिन्नकालं तं । कायब्वमाह सब्वे को दोसो? भण्णएऽणुमई ॥३१८५।।।४ ६ सव्वन्ति भाणिऊणं विरई खलु जस्स सव्विया नस्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ।नि.७९९॥ । आहाणुमइंपि न सो किं पञ्चक्खाइत्ति? भन्नइ न सत्तो। पुवप्पउत्तसावज्जकम्मसाइजणं मोत्तुं ॥३१८७॥ नणु तिविहं तिविहेणं पञ्चक्रवाणं सुयम्मि गिहिणोऽवि । तं थूलबहाईणं न सव्वसावजजोगाणं ॥३१८८॥ | जइ किंचिदप्पओयणमप्पप्पं वा विसेसियं वत्थु । पञ्चक्खेज न दोसो सयंभूरमणाइमच्छुव्व ॥३१८९॥ जो वा निक्खमिउमणोपडिमपुत्ताइसंतइनिमित्त । पडिवजेज तओ वा करेज तिविहम्पितिविहेणं ॥३१९०॥ जो पुण पुवारद्धाणुज्झियसावजकम्मसंताणो । तदणुमइपरिणई सो न तरइ सहसा नियत्तेउं ॥३१९१।। 5544 SARKARIOR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy