________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७६०॥
चरमपयराओ, तथा एतत्सम श्रेणीस्थितलवण कालसमुद्रस्वयंभुरमण चरमपयराओ य चउसुवि दिसासु उवरुवरिमेगं जोयणसयमारुहिउं एत्थ जे तिरिया ते अहोलोए पढमपयरे, ततोऽवि उवरुवरि य अट्ठारस जोयणसए जे मेर्वेकदेशे तिर्यग्लोके, तत ऊर्ध्वमूर्ध्वलोके, तदेतदेव क्षेत्रवृत्तिषु तिर्यक्षु विरत्यविरतेः प्रतिपद्यमानका भवन्ति, मनुष्येषु चाविरुद्धक्षेत्रेषु, एवं तावत्प्रतिपद्यमानकाः ॥ अथ पूर्वप्रतिपन्नानाह - 'पुव' इत्यादि । पुव्वपडिवण्णया पुण तिन्हं आइल्लाणंति नियमतो संति, क्वेत्याह-त्रिष्वपि लोकेषु महाविदेहाधोलौकिकग्रामतिर्यग्मन्दरेषु चरणस्य तु सर्वविरतिसामायिकस्य द्वयोर्लोकयोः अधोलौकिकतिर्यग्लोकसंज्ञितयोनियमात्सन्ति पूर्वप्रतिपन्नाः, प्रतिपत्तिस्थानत्वात्, भयणिज्जा उडलोगे चरणस्स पुव्यपवण्णा सया भावाभावात् । दारं । साम्प्रतं दिग्द्वाराभिधित्सया दिक्स्वरूपप्रतिपादनायाह
| नामं ठवणा दविए खेत्त दिसा तावखेत्त पण्णवए । सत्तमिया भावदिसा परूवणा तस्स कायव्वा ॥ नि. ८०५ । । इंदग्गेई जम्मा य नेरइ वारुणी व वायव्वा । सोमा ईसाणीया विमला य तमा य बोद्धव्वा ॥ ३२००॥ इंदा वियजदारानुसारओ सेसिया पयक्खिणतो । अट्ठवि तिरियदिसाओ उड्ड विमला तमा वाऽहो ॥ ३२०१ ॥ तेरसपएसियं जं जहण्णओ दसदिसागिई दव्वं । उक्कोसमणंतपएसियं च सा होइ दव्वदिसा || ३२०२ || एक्क्को विदिसासुं मज्झे य दिसासुमायया दो दो । बेंति दसाणुगमण्णे दसदिसमेक्केकयं काउं ॥ ३२०३॥ तं न दसदिसागारं जं चउरस्संति तन्न दव्वदिसा । खेत्तदिसट्ठपएसियरुयगाओ मेरुमज्झम्मि || ३२०४ || जेसिं जत्तो सूरो उएइ तेसिं तई हवइ पुव्वा । तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं ॥ ३२०५ ॥
दिक्स्वरूपं
| ॥७६०॥