________________
विशेषाव० कोव्याचार्य
वृत्ती
tortor
॥७६१॥
पण्णवओजदभिमुहोसा पुव्वा सेसिया पयाहिणओ। अट्ठारस भावदिसा जीवस्सगमागमोजासु ॥३२०६॥5
दिस्वरूपं पुढविजलजलणवाया मूलक्खंधग्गपोरबीया य। बितिचउपंचेन्दियतिरियनारगा देवसंघाया ॥३२०७॥ संमुच्छिमकम्माकम्मभूमगनरा तहंतरद्दीवा । भावदिसा दिस्सइ जं संसारी निययमेयाहिं ।।३२०८॥ खेत्तदिसासुं पगयं सेसदिसाओ पसंगओऽभिहिया। संभवओ वा वच्चं सामइयं जत्थ ज होज ॥३२०९।।
॥७६१॥ पुवाइयासु महादिसासु पडिवजमाणओ होइ । पुवपडिवण्णओ पुण अण्णयएि दिसाए उनि.८०६।
छिण्णावलिरुयगागितिदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहइ जीवो ताओ पुण फुसेज्जा ॥३२११॥ | 'नाम' गाहा ।। नामस्थापने क्षुण्णे, 'दवियेति द्रव्यविषया द्रव्यप्रधाना वा दि" द्रव्यदिग्, व्याख्या-'तेरसे'त्यादि । यद् द्रव्यं जघन्यतस्त्रयोदशप्रदेशिकं, कथं त्रयोदशप्रदेशिकमित्याह-'दशदिशाकृतिः' दशदिग्निष्पत्तिहेतुरित्यतः सा इत्थंभूता द्रव्यदिग भवति, उत्कृष्टतस्तु यदनन्तप्रदेशिकमसावपि द्रव्यदिगिति ॥ भावयन्नाह-'एके' इत्यादि । एकैकः परमाणुश्चतसृषु विदिक्षु विन्य| स्वते, तथा 'मध्ये च' विदिगन्तश्चैक एव न्यस्यते, मध्येऽध ऊर्ध्व चेत्यर्थः, तत आयतौ दीपों चतसृषु दिक्षु द्वौ द्वावणू स्थाप्यौ, अतस्त्रयोदशप्रदेशिकं द्रव्यं द्रव्यदिग् निष्पद्यते, अन्ये तु व्याख्यातारो दशाणुकं द्रव्यं द्रव्यदिशं ब्रुवते, कहं कातुमित्याह- 'दसदिसमेकेकयं काउंति एक्वेक्कयं परमाणु दशसु दिसासु ठावेतुमिति भावना, अत्रोच्यते-'तन्ने'त्यादि । तत् नासौ द्रव्यदिक्, तस्य वृत्तत्वात् , तुम्बिकया च सहकादशत्वात् , तुम्बिकामन्तरेण च दशदिग्व्यवस्थाकारित्वाभावात् , एकसमश्रेणीन्यस्ते चैकस्योच्छूनत्वात् , अड्डोकंतीदाने चान्यायात्, तस्मात्तुम्बिकादानपझे संख्याविपर्यासः, तथाऽपि कस्मादेतन भवतीत्याह-दशदिशाकारं 'जं|
t or