SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ विशेषाव ०. कोट्याचार्य वृत्तौ ॥ ९८७॥ ५९७ निर्जितमदमदनानां ५९८ नत्रयुक्तमिव युक्तं वा ६११ पुवि खलु भो कडाण ६११ चोपड पुरा भणियं तं पुवावर विद्दयं जं कहियं सामइयं ६२५ निर्वर्त्य वा विकार्य वा ६३६ संजमे अणण्यफले ६३८ सर्वशोऽसाविति तत् हृद्गताशेषसंशीति० ६४४ भवसिद्धिप णं जीवइ णं भंते भवसिद्धिप जीवे णं भंते ! जीवे रूवी घडोघडो वा जो चूय सो दुमच्चिय नीलं उप्पलमियरे. ६७७ सूत्रोक्तस्यैकस्या० ६७९ गर्दभीमपि यो दुह्यात् ६७७ एगे भंते! जीवपरसे ७०६ प्रतिक्षणमयं कायः ७१८ इह धम्माधम्मागास. ७१९ अविगप्पा सत्ता ७२५ बंधणसंकमणुव्वट्ट ७३४ जिणकप्पिया व दुविहा दुगतिगचकपण पत्तं पत्ताबंधो 39 39 ७३७ हिंसानृतस्तेयविषय० ७३९ जारिसयं गुरुलिंगं ७४३ धारणया उवभोगो ७६२ अट्टपरसो रुयगो सगडुद्धिसंठिया दुपपसादिदुउत्तर ७६३ उभयाभावो पुढवा. णारगदेवोऽकम्म. तिविहो कालो भणिओ(१२) ७६४ कि जद्दोगाहपडि. ७८८ तिस्थर पवयण सुयं ८०२ न निहाणगया भग्गा ८१३ एगिंदिय सुहुमियरा ८५६ अन्यथानुपपन्नत्वं यः साध्यस्योपमाभूतः 23 ८७७ एकं कल्पितभेदमप्रतिहतं ८७९ नित्यं सत्त्वमसत्त्वं वा ८८० जं समयं जाणइ णो तं ९१७ सदसतो० ९२९ मणुओरालसरीरी जं पुणरवि वेउब्वी पढमे साडं बितिए ९३८ मणुष्णं भोयणं भुच्चा ९७३ अनुवादादरवीप्सा० ९७६ तित्थयरवयणसंगह० ९७८ विज्ञप्तिः फलदा पढमं नाणं " ९७९ दीक्षामभ्युपते तस्या० क्रियैव फलदा पुंसां चेरयकुलगण इति पत्रांकक्रमेण साक्षिणः वृत्तिसाक्षिणः ॥ ९८७॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy