SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव | इति साध्यो धर्मः, हेतुमाह-मार्गोपदेशकत्वात् , श्रुतज्ञानवत् । तथा-'तब्भा'त्यादि पच्छद्धं, अर्हन्तो मोक्षहेतवः, तस्य तद्भावे अविप्रणा कोट्याचार्य है भावात् तदभावे चाभावाद् दर्शनज्ञानचारित्रत्रयवत् , यतश्चैवमतस्तेभ्योऽहं नमस्ये । अत्र दर्शनपरमार्थमजानानश्चोदक आह-'मग्गो' शाद्याः इत्यादि । नतु शिवस्य-मोक्षस्य हेतुर्युक्तो मार्ग एव ज्ञानदर्शनचारित्रत्रयमेव, 'तद्धेतवः' ज्ञानादिहेतवोऽर्हन्तः कथं युक्ताः १, मोक्ष | हेतुत्वेन, गुरुरुत्तरमाह-'तदधीनत्वात्' अर्हदधीनत्वान्मोक्षस्येति शेषः, तथाहेि-अहंदादिसिद्धौ ज्ञानादिसिद्धिस्तत्सिद्धौ निर्वाणसि॥८३०॥ ॥८३०॥ | द्धिः । एवं तावत्पारम्पर्यमङ्गीकृत्योक्तमथौपचारिकमानन्तर्यमङ्गीकृत्याह-अहवा कारणे कज्जोवयाराओत्ति, कारणस्य कार्यतयो |पचारादित्यर्थः, तस्मान्मार्गोपकारित्वान्मोक्षहेतवोऽर्हन्त इति स्थितम् । चोदक आह-'मग्गोवे'त्यादि, यदि पूज्या अर्हन्तो मार्गोप कारिण इतिकृत्वा 'तो' ततो गृहिणो हि पूज्याः प्राप्ताः, 'तदुपकारित्वात्' मार्गोपकारकत्वात् , तदुपकारित्वं च तत्साधनदानात् * मार्गसाधनाहारवस्त्रौषधपुस्तकादिदानात्, एवं चेद् गृहस्थाः पूज्याः, नन्वेवं सर्व पूज्यं परंपरया मार्गोपकारित्वाद् गृहस्थवदिति पूर्वपक्षः, अत्रोच्यते-'ज'मित्यादि ॥ इह यत्प्रत्यासन्नतरं कारणमैकान्तिकं च तत्कारणं मोक्षस्य, तच्च किमित्यत आह-'णाणादि' ज्ञानादि४ ज्ञानादित्रयं, तच्च मार्ग उच्यते, ततः किमित्यत आह-'तदातार' मार्गदातारो वर्त्तन्ते भगवन्तोऽर्हन्तः, तथा 'स्वयं च' आत्मना ऽपि ते मार्ग इति, ततः तस्मात्ते पूज्याः ।। अस्य व्यतिरेकद्वारेणातिप्रसङ्गं विनिवर्तयन्नाह-'भत्तादी'त्यादि । भक्तादिदानविशेषो | बाह्यतरः-अप्रत्यासन्नतरो हेतुर्मोक्षस्य, न चासौ शिवं प्रत्येकान्तिकं कारणं, न चासौ मार्ग इत्युच्यते, तथा तद्दातारो-गृहिणः स्वयं || ४च न मार्ग इति तस्मान्न पूज्यास्ते, प्राप्ता इति वाक्यशेषः, अभव्यवत् , अत उक्तं मार्गोऽर्हनमोविधेः कारणम् ॥ अथाविप्रणाशाख्यो | हेतुःप्रतन्यते SAGAR SAMACHARLESEARC
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy