SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ मार्गाद्या विशेषाव कोट्याचार्य ॥८२९॥ ॥८२९॥ गुरुरिदमेव पापनाशनमितिकृत्वोच्चारयन्नुत्तरमाह-'जे'त्ति ये पूज्या अर्हा योग्या नमोऽभिधानस्य ते पञ्च सन्ति, किंविशिष्टाः १-गुणराशयः, किमुक्त?, यैर्गुणैस्ते पूज्या योग्या अर्हा अ (श्च तद्गुणसत्समूहाः खल्वभेदोपचारेण) किंजातीया इत्याह-अहंदादिप्रकारा इत्यर्थः । तदेवं पूज्यत्वेन वस्तुत्वमभिधाय अथ गुणाश्रयत्वेनाप्याह-'भेओ' इत्यादि ॥ अथवा गुणिगुणभेदात् , शेषं स्पष्टम् । तान् विशेषेणाह-'ते' इत्यादि पुव्वद्धं स्पष्टम् । ये पूज्या गुणत्थीणं गुणात्मकत्वात् ज्ञानादिवत् । 'मोक्ख'इत्यादि । यस्माद्वा मोक्षार्थिनः, सत्त्वस्य मोक्षहेतवस्ते दर्शनादित्रयवत् तेऽभिवन्दनीयाः, जती व मती हेतवो किह ते ? मुमुक्षोः मोक्षस्येति वाक्यशेषः, उच्यते, नियुक्तिकारवचनप्रामाण्यात् , तथा चाहमग्गो अविप्पणासो आयारे विणयया सहायत्तं । पंचविहनमोक्कारं करेमि ववाहं हेऊहिं ।नि.९०३।। मग्गोवएसणाओ अरिहन्ता हेअवो हि मोक्खस्स । तन्भावे भावाओ तदभावेऽभावओ तस्स ॥३४९५॥ मग्गो चिय सिवहेऊ जुत्तो तद्धेयवो कहं जुत्ता? । तदहीणत्तणओऽहव कारणकज्जोवयाराओ॥३४९६॥ मग्गोवयारिणो जइ पुज्जा गिहिणोवि तो तदुवगारी । तस्साहणदाणाओ सव्वं पुजं परंपरया ॥३४९७॥ जं पच्चासन्नतरं कारणमेगन्तियं च नाणाई । मग्गो तद्दायारो सयं च मग्गोत्ति ते पुज्जा ॥३४९८॥ भत्ताइ बज्झयरओ हेऊ न य नियमओ सिवस्सेव । तद्दायारो गिहिणोसयं न मग्गोत्ति नो पुजा॥३४९९॥ 'मग्गों' हत्यादि । मार्गः अविप्रणाशः आचारः विनयवत्ता सहायत्वं तदर्हदादीनां नमस्कारार्हत्वे एते हेतवः, यदाह-पञ्चविधं नमस्कारं करोमि एभिहेतुभिः,अयं पिण्डार्थः, व्यासार्थ त्वाह-'मग्गोवएसणातोति पुव्वद्धं, अर्हन्तो धर्मिणस्ते मोक्षस्य हेतव |
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy