SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ विशेषाव • कोट्याचार्य वृत्तौ ॥८३१॥ *161% मग्गेणाणेण सिवं पत्ता सिद्धा जमविणासेणं । तेण कयत्थत्तणओ ते पुजा गुणमया जं च ॥३५०० ॥ गुणपूयामेत्ताओ फलन्ति तप्पूयणं पवज्जामो । जं पुण जिणव्व मग्गोवयारिणो ते तयं कत्तो १ ३५०१ ॥ जह तग्गुणपूयाओ फलं पवनं नणूवगारो सो । तेहिंतो तदभावे का पूया १ किं फलं वा से १ || ३५०२ ॥ गन्तुरणासाओ वा सम्मग्गोऽयं जहिच्छियपुरस्स । सिद्धो सिद्धेहिंतो तदभावे पच्चओ कत्तो ? ।।३५०३ ॥ गम रुई तदविपणासओ तप्फलोवलं भाओ । जं जायइ तेहिंतो नेयरहा तदुवगारो सो || ३५०४|| Transfer तदत्थिया तप्फलोवलम्भो य । सच्च तहावि तप्फलसन्भावाओ रुई होइ || ३५०५ ॥ अपचिय सिवमग्गो निच्छ्यओ तहवि रुइनिमित्तन्ति । मग्गोवयारिणो जह जिणा तहा खीणसंसारा ॥ आयारदेसणाओ पुज्जा परमोवगारिणो गुरवो । विणयाइगाहणा वा उवझाया सुत्तया जं च || ३५०७॥ आयारविणय साहण साह साहवो जओ देन्ति । तो पुज्जा तह पंचवि तग्गुणपूयाफलनिमित्तं || ३५०८।। अडवी देखियत्तं तव निजामया समुद्दम्मि । छक्कायरक्खणट्ठा महगोवा तेण वुच्चन्ति || ३५०९ ॥ जह frogsपुरमग्गं पुरा घणो विविहपहियसत्थस्स । दरिसेइ वच्चमाणो दव्वादिविहाणि सुविसुद्धं ॥३५१०॥ तह निogsपुरमग्गो पुरा जिणिदेहिं भवियसत्थस्स । उवइट्ठो सुविसुद्धो निव्वुइपहदेसया तो ते ॥ ३५११ ॥ जह सो देखियfrogs पुरमग्गो तं धणं पहियसत्थो । चिरगयमप्पभिनंदइ महोबगारित्ति तह चेव ।। ३५१२ ॥ (तह) संसार (डीए मिच्छत्तण्णाणमोहियपहाए । जेहि कय देसयत्तं ते अरिहन्ते पणिवयामि ॥३५१३॥ अविप्रणा शाद्याः ||८३१॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy