SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य है वृत्ती ॥८३२॥ जह चक्खुणा सुदिहो विण्णाणेण य धणेण विण्णाओ। गमणकिरियाय पहओ महापहो सो तह इमोऽवित महापहा सातह इमानवअविप्रणा सम्मइंसणदिट्ठो णाणेण य तेहि सुट्ट विण्णातो । चरणकरणेण पहओ नेव्वाणपहो जिणिदेहिं ॥३५१५॥ शाद्याः निव्वुइपुरं ससत्थो जह सस्थाहो गतो अविग्घेणं । पत्तो परं च सोक्खं तहा जिणिंदा सपरिवारा ॥३५१६॥5 सिद्धिवसहिं उवगया नेव्वाणसुहं च ते अणुप्पत्ता। सासयमव्वाबाहं पत्ता अजरामरं ठाणं ॥३५१७॥ ॥८३२॥ जह चिरगयम्मिवि धणे तक्कयमग्गेण पहियसंघाओ। टंकुक्खतक्खरागममणुसरमाणो पुरं पत्तो॥३५१८॥ तह चिरगतेसुवि जिणेसु भवियसत्थोऽधुणावि मग्गेणं । सुयनाणमणुसरंतो सिवपुरमचिरेण पाउणति॥३५१९॥ उयहिंमि कालियावातविरहिए गजहाणुकूलंमि । जह सुणिउणनिजामयपरिग्गहाणासवा पोता ॥३५२०॥ पावेंति पवरवट्टणमचिरेणेवं भवण्णवे भीमे । सुणिउणजिणनिजामयपरिग्गहाऽणासवद्दारा ॥३५२१॥ मिच्छत्तकालियावायविरहिऍ सम्मत्तगज्जहपवाए । इक्कसमएण पत्ता सिद्धिवसहिपट्टणं पोया ॥३५२२॥ जह संजत्तियसत्यो पसिद्धनिजामयं चिरगयपि । जत्तासिद्धिनिमित्तं पूजेइ तहा जिणिदाणं ॥३५२३॥ निजामयरयणाणं अमूढणाणमतिकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥३५२४॥ पालेति जहा गोवो गावो अहिसावयादिदुग्गेहिं । पउरतणपाणियाणि य वणाणि पावेंति तह चेव ॥३५२५॥ जीवनिकाया गावो जं ते पालेंति तो महागोवा । मरणादिभया हि जिणा व्वाणवणं च पावेंति ॥३५२६।४ रागबोसकसाए य इंदियाणि य पंचवि । परीसहे उवसग्गे, नामयंता नमोऽरिहा ॥३५२७॥ ROSSISCHARTERS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy