________________
विशेषाव कोव्याचार्य है वृत्ती
॥८३२॥
जह चक्खुणा सुदिहो विण्णाणेण य धणेण विण्णाओ। गमणकिरियाय पहओ महापहो सो तह इमोऽवित
महापहा सातह इमानवअविप्रणा सम्मइंसणदिट्ठो णाणेण य तेहि सुट्ट विण्णातो । चरणकरणेण पहओ नेव्वाणपहो जिणिदेहिं ॥३५१५॥
शाद्याः निव्वुइपुरं ससत्थो जह सस्थाहो गतो अविग्घेणं । पत्तो परं च सोक्खं तहा जिणिंदा सपरिवारा ॥३५१६॥5 सिद्धिवसहिं उवगया नेव्वाणसुहं च ते अणुप्पत्ता। सासयमव्वाबाहं पत्ता अजरामरं ठाणं ॥३५१७॥
॥८३२॥ जह चिरगयम्मिवि धणे तक्कयमग्गेण पहियसंघाओ। टंकुक्खतक्खरागममणुसरमाणो पुरं पत्तो॥३५१८॥ तह चिरगतेसुवि जिणेसु भवियसत्थोऽधुणावि मग्गेणं । सुयनाणमणुसरंतो सिवपुरमचिरेण पाउणति॥३५१९॥
उयहिंमि कालियावातविरहिए गजहाणुकूलंमि । जह सुणिउणनिजामयपरिग्गहाणासवा पोता ॥३५२०॥ पावेंति पवरवट्टणमचिरेणेवं भवण्णवे भीमे । सुणिउणजिणनिजामयपरिग्गहाऽणासवद्दारा ॥३५२१॥ मिच्छत्तकालियावायविरहिऍ सम्मत्तगज्जहपवाए । इक्कसमएण पत्ता सिद्धिवसहिपट्टणं पोया ॥३५२२॥ जह संजत्तियसत्यो पसिद्धनिजामयं चिरगयपि । जत्तासिद्धिनिमित्तं पूजेइ तहा जिणिदाणं ॥३५२३॥ निजामयरयणाणं अमूढणाणमतिकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥३५२४॥ पालेति जहा गोवो गावो अहिसावयादिदुग्गेहिं । पउरतणपाणियाणि य वणाणि पावेंति तह चेव ॥३५२५॥ जीवनिकाया गावो जं ते पालेंति तो महागोवा । मरणादिभया हि जिणा व्वाणवणं च पावेंति ॥३५२६।४ रागबोसकसाए य इंदियाणि य पंचवि । परीसहे उवसग्गे, नामयंता नमोऽरिहा ॥३५२७॥
ROSSISCHARTERS