SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सप्तमेगणधरवादे देवसिद्धिः ॥२७०|| विशेषाव० देवत्ति सत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अहव मई मणुओचिय देवो गुणरिद्धिसंपण्णो ॥२३५९॥ कोट्याचार्य तं न जओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी । तच्चत्थ सीह सिद्धे माणवसीहोवयारो व्व ॥२३६०॥ वृत्ती देवाऽभावेऽवि फलं जमग्गिहोत्ताइयाण किरियाणं । सग्गीयजन्नाण य दाणाइफलं च तदजुत्तं ॥२३६१।। जमसोमसूरसुरगुरुसारजाईणि जयह जण्णेहिं। मंतावाहणमेव य इंदाईणं विहा सव्वं ॥२३६२॥ ॥५७०॥ | छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं। सोसमणो पव्वइओअधु?हि सह खंडियसएहिं॥ 'त'मित्यादि। नारकाः खल्वतिसंक्लिष्टपरमाधार्मिकायत्तत्वाद् दुःखसमवहतत्वात् न शक्नुवन्तीहागन्तुं,अस्माकं चापि तत्र गमना६ शक्तिः, अतः प्रत्यक्षकरणोपायायोगात् श्रद्धेयास्ते सन्तु, श्रुत्यादिसिद्धत्वाद् ॥४६॥ देवाः 'सच्छंदचारिणो पुणो'इत्यादि स्पष्टा । |प्रयोगः-न सन्ति देवाः, अस्मदाद्यप्रत्यक्षत्वात् खरविषागवत् । हेतोरसिद्धतामुद्भावयन् भगवानाह-'मा कुरु'इत्यादि॥ हे मौर्यपुत्र ! | काश्यप ! मा कार्षीः संशयं देवेषु, संशयबीजहेतोरपक्षधर्मत्वात् , हेतु हेत्वाभासानां प्रायः पक्षधर्मत्वात् , अस्मदाद्यप्रत्यक्षत्वं च देवानां धर्मो न भवति, यत एतान् संप्रति पश्य ममाग्रतश्चतुर्विधान देवान् , किंविशिष्टान् ? इत्याह-सुदूरं मनुजतिरश्चादिभ्यो विलक्षणानिति॥8 | अपश्यमानेषु तहिं संशयो युक्त आसीदित्याह-'पुध्धपो'त्याद्यनुमानम् ॥ 'आलये' त्यादि स्पष्टा ॥४७-५०॥ आह–'को इत्यादि ॥ उच्यते-विमानानि, हेतुमाह-रत्नमयत्वे सति नभोगमनादिति अभ्रादिव्यवच्छेदः, विद्याधरादिपुष्पकविमानादीनीव । 'होज' इत्यादि । स्यात्-मायेयं मायाविदा प्रयुक्ता, अभ्युपगम्याह-तथाऽपि तत्कारिणस्तावत्सिद्धाः, परमार्थमाह-न चेयं माया गन्धर्वनगरवत् , सर्वेण सर्वदोपलम्भात् , माया तु नैवम् । अपिच-'जईत्यादि कंठा । अथ मन्येथास्ते सन्तः किमिह नागच्छन्ति ?, CHALA CAR-KA-%CA ROily
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy