________________
विशेपाव० कोट्याचार्य वृत्तौ
॥५६९॥
प्राग्वत्, अत एव संभावयन्नसंभावयंश्च संशेते भवान् ||४३ - ४५ ।। एवं च संशेते भवान् यतः
तं मन्नसि नेरइया परतंता दुक्खसंपउत्ता य । न तरंतीहागंतुं सद्धेया सुवमाणाऽवि ॥ २३४६ ॥ सच्छंदचारिणो पुण देवा दिव्वप्यभावजुत्ता य । जंन कयाइवि दरिसणमुवेंति तो संसओ तेसुं ॥२३४७॥ मा कुरु संसयमेए सुदूरमणुयाइ भिन्नजाईए । पेच्छसु पञ्चकवं चिय चउव्विहे देवसंघाए ||२३४८॥ पुपि न संदेहो जुत्तो जं जोइसा सपचक्खं । दीसंति तयाऽविय उवघायाऽणुग्गहा जगओ ॥ २३४९ ॥ आलयमेत्तच मई पुरं व तत्र्वासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निचपरिसुण्णा ॥ २३५० ॥ को जाण व किमेति होज ? निस्संसयं विमाणाइं । रयणमयन भोगमणादिह जह विज्जाहराईणं ||२३५१|| होज मई मा एवं तहावि तकारिणो सुरा जे ते । न य मायाइविगारा पुरं व निच्चोवलंभाओ || २३५२ ॥ जइ नारगा पवन्ना पगिट्टपावकफलभोइणो तेणं । सुबहुगपुण्णफलभुजो पवज्जियव्वा सुरगणावि ॥ २३५३ ॥ संकेतदिव्यपेम्मा विसयपसत्ताऽसमत्तकत्तव्वा । अणहीणमणुयकज्जा नरभवमसुभं न एंति सुरा ॥ २३५४ ॥ नवर जिणजम्मदिक्खा केवलनिव्वाणमनिओगेणं । भत्तीऍ सोम्म ! संसयविच्छेयत्थं व एज्जण्हा || २३५५ | पुत्र्वाणुरागओ वा समयनिबंधा तवोगुणाओ वा । नरगणपीडाऽणुग्गहकंदप्पाईर्हि वा केई ॥२३५६ ॥ जाइस्सर कहणाओ कासह पच्चक्खदरिसणाओ य। विज्जामंतोवायणसिद्धीओ गहविगाराओ || २३५७॥ उक्किद्वपुण्णसंचयफलभावाओ भिहाणसिद्धीओ । सब्वागमसिद्धीओ य संति देवत्ति सद्धेयं ॥ २३५८ ॥
-
सप्तमेगणधरवादे देवसिद्धिः
॥५४७॥