________________
विशेषाव कोट्याचार्य
वृत्तौ
॥७९६॥
0%
जेणं चिय जीवाओऽणन्नं तेणेव नाणमुप्पाई । उप्पज्जइ जं जीवो बहुहा देवाइभावेण ||३३६९॥ अविसिक्खर भागो सुत्तेऽभिहिओ न सम्मनाणंति । कोऽवसरो तस्स इहं सम्मंनाणाहिगारम्मिः ॥ ३३७० ॥ अवगाहणादओ नणु गुणत्तओ चैव पत्तधम्मच्व । उप्पायाइसहावा तह जीवगुणाऽवि को दोसो १ ॥३३७१॥ अवगाढारं च विणा कुओऽवगाहोति तेण संजोगो । उप्पाई सोऽवस्तं गच्चुवगारादओ चेवं ॥ ३३७२ ॥ न य पजयओ भिन्नं दव्वमिहेगन्तओ जओ तेणं । तन्नासम्मि कहं वा नहादओ सव्वा निच्चा ? ||३३७३ ॥ निच्चत्तसाहणाणि य सदस्सासासियाइदुट्ठाई । संभवओ वच्चाई पक्खोदाहरणदोसा य ॥ ३३७४ ।। afणरुपाई इंदियज्झत्ताओ पयत्तजत्ताओ । पोग्गलसंभूईओ पच्चय भेए य भेयाओ ||३३७५।। उपाइ नाणमिट्ट निमित्तसन्भावओ जहा कुम्भो । तह सहकायकिरिया तस्संजोगो व जोऽभिमओ ||३३७६ || १ उत्पत्तिमओsari निमित्तमस्स उ नयत्तियं तिविहं । इच्छइ निमित्तमेत्तो जमण्णहा नत्थि संभूई ॥ ३३७७ ।। देहसमुत्थाणं चिय हेऊ भवपञ्चयाऽवहिस्सेव । पुत्रप्पण्णस्सऽवि से इहभवभावो समुत्थाणं ॥ ३३७८ ॥ to समुत्थानं सवरियमन्नोबगारविमुहंति । तदजुत्तं तदवत्थे चुयलद्धे लद्धिओ णपणं ॥ ३३७९ ॥ परओ सवणमहिगमो परोवएसोत्ति वायणाऽभिमया । लद्वीय तदावरणक्खओवसमओ सयं लाहो ॥३३८० ॥ उज्जुसुयणयमयमिणं पुत्रप्पन्नस्स किं समुत्थाणं । अह संपइमुप्पज्जइ न वायणा लद्धिभिन्नं तं ॥३३८१ ॥ परओ सयं व लाभो ? जइ परओ वायणा सयं लद्धी । जं न परओ सयं वा तओ किमन्नं समुत्थाणं ? ॥३३८२ ॥
नमस्कारे
उत्पच्या
दीनि
॥७९६॥