SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्तौ ||८८२|| 'न ये'त्यादि । 'ते दोsवी'त्यादि सुगमा, तौ द्वावपि विशेष्य कोऽसावन्यश्छद्मस्थकेवली यः परमाणुं पश्यति ?, इवमतुब्विषयो, नैवेत्यर्थः यस्य ग्रहणं भवेद्, विशिष्टपरमाण्वादिज्ञापकश्रवणात्कुतो १, नैवेति भावना | 'तेसिं चियेत्यादि । केवल संजम संवरबंभादियेहिं को नेव्वाणं गच्छ किं छउमत्थो आहोधी परमावधी ?, तत्र निर्वचनमुक्तम्- 'तिष्णिवी' त्यादि ॥ त्रीनपि प्रतिषिध्य त्रिष्वषि कालेसु संसिध्यतीति निर्दिष्टः 'केवली' सर्वज्ञः सर्वदर्शी ॥ ततः किमित्यत आह- 'एवमित्यादि स्पष्टा । अपि च- 'उव' इत्यादि, 'एव' मित्यादि विस्मयः स्वष्टः । यतः - 'सम्वत्थे'त्यादि, उपयोगचिन्तायां सर्वत्र । तथा - 'कस्सवी' त्यादि स्पष्टा ॥ 'दुविहाण'भित्यादि स्पष्टा । तथाहि - 'जई' त्यादि स्पष्टा || 'अहव' इत्यादि । स्यान्मतिः - छद्मस्थानङ्गीकृत्येदं सूत्रं - 'एतेसि णं भंते! सागारोवउत्ताणं अणागारोवउत्ताण येत्येवमादि, न तु केवलिनः, तदपि न, सर्वसत्वसंख्याऽधिकारानुवृत्तेः, तन्मध्ये च सिद्धसद्भावाद्, अन्यथा हि - 'काउ' मित्यादि ॥ काउं सिद्धग्गहणं बहुवत्तव्वतपदेसु सच्वेसु, अविशेषेणेति शेषः, इह सूत्रे साकारानाकारपदे केवलमग्रहणं यदि करोति सर्वजीवाधिकारे चानुवर्त्तमाने ततस्तत्कारणं वाच्यं वचनमन्तरेणाशक्यप्रतिपत्तेः ॥ अथवैतदप्याशङ्कापदमागमान्तरतो व्यावर्त्यत इत्याह- 'अहवा' इत्यादि स्पष्टा, नवरं जत्थ सुत्ते चिंतिता तच्चेदं गाथयोपबध्नन्नाह - 'सिद्ध' इत्यादि । सिद्धा असिद्धा एवं सर्वत्र 'उवयोग' त्ति सागारोवउत्ता अणागारोवउत्ता येत्येवं निर्विकल्पमुक्तम् । इतश्च (नोभयो) पयोग इत्याह- 'अंतो' इत्यादि स्पष्टा । प्रयोगो नास्ति युगपदुपयोगः सूत्रेऽनुक्तत्वात्सप्तमद्रव्यवत् । तथा च- ' जहे 'त्यादि स्पष्टा ॥ 'कस्स वे' त्यादि स्पष्टा ॥ यदागमे प्रतिषिद्धं तत्तस्थ नास्ति हसितललित कटाक्षनिरीक्षणादिवद् || 'नवी 'त्यादि सुचर्चा । तदेवं युगपदुपयोगोपपत्तिष्वधिकृतासु | पृच्छति - ' जती' त्यादि । जति णं अन्नोन्नावरणं केवलनाणदंसणाणं विशुद्धत्वात् प्रदीपद्वयवत्, नाकारणता वाऽऽवरणं प्रति तत्कथमेका युगपदुपयो गनिरासः ॥८८२॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy