SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ गतिः विशेषावकर न्तरोपयोगे जिनस्य तदावरणं येन नोपयोगद्वयं स्यात् , भण्यते-स्वभाव एषः, न च स्वभावः पर्यनुयोगमर्हति । तथाहि-'परी'त्यादि सिद्धस्य कोट्याचार्य स्पष्टा, नवरं अणण्णहेउत्ति स्वभावं मुक्त्वा । उक्तः प्रपश्चः । यच्च "इह बोदि चइत्ताणं तत्थ गंतूणे"ति, आह चवृत्ती गंतूण सिज्झइत्ति य भणिए सुत्तम्मि कहमकम्मस्स । आह गमणंति? भण्णइ सकम्मगमणेऽवि को हेऊ ? ॥८८३॥ कम्म पुग्गलमइयं निजीवं तस्स नयणसामत्थे । को हेऊ पडिवण्णो ? जद्द व सहावो इह स एव ॥३७७७॥ 2 ||८८३॥ सकिरियं किमरूवं? भण्णइ भुवि चेयणं च किमरूवं? । जह से विसेसधम्मो चेयण्णं तह मया किरिया ॥ जं वेह जेण किरियाकारणमन्भुवगयं तहिंऽपेसो । तुल्लोवालंभोच्चिय जइ न सहावो सरणमिको ॥३७७९॥ अविय असंगत्तणओ बंधच्छेयपरिणामभावाओ। पुवप्पओगओविय तस्स गई तत्थ दिटुंता ॥३७८०॥ लाउय एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गइ पुव्वपओगेणं एवं सिद्धाणवि गईओ॥३७८१॥ जह मिल्लेवावगमादलावुणोऽवस्समेव गइभावो। उद्धं च नियमओ नण्णहा नवा जलतलादुद्धं ॥३७८२॥ तह कम्मलेवविगमे गइभावोऽवस्समेव सिद्धस्स | उद्धं च नियमओ नण्णहा न वा लोगपरउत्ति ॥३७८३।। एरंडाइफलं जह बंधच्छेएरियं दुयं जाइ । तह कम्मबंधणच्छेयणेरिओ जाइ सिद्धोऽवि ॥३७८४॥ उड्डूंगइपरिणामो जह जलणस्स जह वेह धूमस्स । उड्डगइपरिणामो सहावओ तह विमुक्कस्स ॥३७८५॥ जह ते सलाभकाले चेव तहा गइसभावयागेति। परिणमइ तग्गई वा लेवावगमे जहाऽलाबू ॥३७८६॥ तह तग्गइपरिणामं परिणमइ सरूवलाभ एवेह । सिद्धो सिद्धत्तपिव सकम्मपरिणामनिरवेक्ख ॥३७८७॥ ROGAMANARCORRUAE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy