________________
युगपदुपयो| गनिरास
॥८८१॥
दंसणे येत्यादिना, चोदक आह-ननु तस्मादुपयोगात् ज्ञानदर्शनयोरनर्थान्तरोपदेशार्थमिदमेव फलं, न चेदमेवैकं फलं तथा नो विशेषाव० कोट्याचार्य
च्यत इत्याह चोदक एव, तथा 'वस्तुविशेषार्थ' वस्तुपर्यायभणनाथ शतशःसूत्राणि समये । दृष्टान्तमाह-'सिद्धा इत्यादि । 'जहे'. वृत्ती त्यादि दृष्टान्तः सुखोन्नेयः, नवरं भव्यत्वविगमात्सिद्धः, एवमादि तह सन्धवत्थूणि पर्यायनिरूप्यन्ते, एवमेवोपयोगो ज्ञानदर्शनपर्या
याभ्यां विशेष्य इति । यच्च भवता सूत्रानुसारित्वेनात्यन्तभेदवादिना ज्ञापकं लब्धं यदुत 'भणितंपि य' ॥३७५२॥ सर्वा वाच्याः। ॥८८१॥
एतदपि तदन्यप्रमातृविषयं, परमाणुरत्नप्रभादिश्रवणात् , तथा च 'इव'इत्यादि तं बेंति केइ (३७५३) जो अणुमादि जं समयं पासइति सो छउमत्थो, न च जिनग्रहणमपि विरुध्यते, जिन इव जिन इतिकृत्वा मतुब्लोपाद्वा जिनः शासिता अस्येति जिनवान् जिन इति, परमार्थ केवली तु युगपदिति भावना, अण्णे पुण जंपति-परतित्थियवत्तव्यमिणं-प्रज्ञप्तिसूत्रं प्रसङ्गापतितत्वाच्च भेदुने)| यमिति । अथवा आह भणियं णणु सुत्तेत्यादि चोद्यं पूर्ववत् , परिहारमाह-उवयोगग्गहणाओ इह केवलनाणदंसणग्गहणं, ततश्च | | यदि तयणत्तरता तयोः क्रमभाविनोः सूत्रे ततः को दोषो येनोच्यते ते इत्यादि पच्छद्धं दुषितं, चोदक आह-तद्ग्रहणे-उपयोगग्ररहणे किं फलं?, उच्यते-नणु तयोरुपयोगानान्तरोपदेशः फलं तवेत्याद्याचार्यवचनमेवार्थतस्तु प्राग्वत् ।। अपिच-'भणियंपी'|त्यादि स्पष्टा । अत्र परमतमाशते-'इवे'त्याधुक्तार्था ।। क्रमोपयोगवाद्याह तच्च न, कुत इत्याह-'जमि'त्यादि । 'यत्' यस्माद् भगवतीप्रणेता 'निर्दिशति' विवक्षयति 'केवलिनं' सर्वज्ञ सर्वदर्शिनं साधुं 'जं समयं जाणइ णो तं समयं पासइ जिगो अण्वादिकान्', परिहत्येत्याह-छद्मस्थान्-प्राकृतनरान् आधोऽवधिकान् परमावध्यधोवर्तिनः परमावधीन् विशेष्य-निराकृत्य तेन 'तस्य जिनस्य | छबस्थता नास्ति अतः कथं तस्मिनित्थंभूते भगवति इवमतुब्लोपादयो विवक्षितभाषिणः प्रवर्तेरन् । अपिच सुनिरूपितव्याख्यातः!
RSHASRECIPE
RECORDAROGRAMMARCk