SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती SAMAC- ।।८२७॥ पयईऍ अगारेण य नोगारोभयनिसेहओ वाऽवि । इह चिंतिज्जइ भुजो को होज तओ नमोकारो ॥३४८४॥5 प्रकृत्यकापयइत्ति नमोकारो जीवो तप्परिणओ स चाभिहिओ। अनमोक्कारो परिणइरहिओ तल्लद्धिरहिओ वा ॥ रादिविचारः नोपुवो तप्परिणयदेसो देसपडिसेहपक्खम्मि । पुणरनमोक्कारो चिय सो सम्वनिसेहपक्खम्मि ॥३४८६॥ नोअनमोक्कारो पुण दुनिसेहप्पयइगमयभावाओ। होइ नमोक्कारोच्चिय देसनिसेहम्मि तद्देसो ॥३४८७॥ ॥८२७॥ उवयारदेसणाओ देसपएसोत्ति नोनमोक्कारो। नोअनमोक्कारो वा पयइनिसेहाउ सब्भूया ॥३४८८॥ सव्वोऽवि नमोकारो अनमोक्कारो य वंजणनयस्स । होउं चउरूवोऽविहु सेसाणं सव्वभेयाऽवि ॥३४८९॥ 'पयती'त्यादि । इह चिन्त्यते भूयः-को भवेदसौ नमस्कारः, कथं चिन्त्यते ? इत्याह-प्रकृतिः-स्वभावः शुद्धता तया प्रकृत्या, तथाऽकारेण-ना सम्बन्धात् , णोकारेण-नोशब्दोपपदः, तथा उभयं-प्रतिषेधद्वयं, तनिषेषश्चेति ॥ द्वारगाथा ।। 'पयती'त्यादि |गतार्थ पूर्वार्द्ध, णकारेणाह-'अनमोक्कारोति नमोक्कारो न भवतीति, एकस्तावत्तत्परिणतिरहितः अनुपयुक्तः तल्लब्धिरहितो वा मिथ्यादृष्टिनमस्कारः । णोकारेणाह-'नोपुव्वों' इत्यादि ॥ नोकारः पूर्वो यस्य स नोपूर्वः, अयं च नोकारो देशप्रतिषेधे भवति सर्व| प्रतिषेधे चेति द्वयीगतिः, तत्र देसपडिसेहपक्खे नोनमस्कारः कः ? इत्यत आह-तत्परिणतदेशो-नमस्कापरिणतजीवशरीरबाहुदण्ड| मात्रम् । 'पुण' इत्यादि, तथा स जीवः सर्वनिषेधपक्षेऽभ्युपगम्यमाने पुनरप्यनमस्कार एव । अत्र विकल्पे नोशब्दस्य ना तुल्यार्थत्वाद् उभयनिषेधमाह-'नो' इत्यादि पादत्रयं स्पष्टम् । सर्वप्रतिषेधवचने नोशब्दे, प्रकृतितुल्यत्वादिति शेषः, कुतोऽयं शेषो लभ्यते ? यत आह-देसनिषेधम्मि तद्देसो-देसनिषेधे तु नोशब्दे तद्देशः-अनमस्कारैकदेशो, मिथ्यादृष्टिशरीरबाहुदण्डैकदेश इत्यर्थः ॥ अत्र A 5
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy