________________
विशेषाव कोट्याचार्य
MANOR
॥८४२॥
-LR-
E
माणादओऽवि एवं नामाइ चउब्विहा जहाजोग्गं । नेया पिहप्पिहं वा सब्वेऽणताणुबंधाई ॥३५५६।।
कषायस्य जलरेणुभूमिपव्वयराईसरिसो चउब्विहो कोहो । तिणिसलयाकट्ठट्टियसेलत्थंभोवमो माणो ॥३५५७॥
४ व्युत्पत्तिनमायावलेहिगोमुत्तिदसिंगघणवंसिमूलसमा । लोहो हलिद्दखंजणकद्दमकिमिरागसामाणो ॥३५५८॥ यमेदादि पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देव-नर-तिरिय-नारयगइसाहणहेअवो नेया ॥३५५९॥
| ॥८४१२॥ 'कम्म' मित्यादि ॥ इह कषायशब्देन कोच्यते भवो वा, ततश्च कषमाय एषामिति कषायाः, तथा कपमाययन्ति च यतः,14 या प्रापणे, किमुक्तं भवति ?-कषं गमयन्तीत्यर्थः॥ 'आयो वेत्यादि । अथवा आया-लाभाः, कपस्यायाः कषायाः। यतश्च ते जीवपरिणामा एव ततः, अयमेषां नामादिनिक्षेपः-'नाम'मित्याद्यष्टौ द्वाराणि । व्यतिरिक्तमाह-'दुविहों' इत्यादि स्पष्टा ॥ 'सज्जे'त्यादि स्पष्टमेव । उत्पत्तिकषायमाह-'जत्तो खेत्तादित्ति येभ्यः क्षेत्रादिभ्यः, आदिशब्दाच्छब्दादिभ्यः, प्रभवः कपायाणां स समुत्पत्तिकषायो भण्णति । दारं । 'होती'त्यादि ॥ यत्कषायाणां बन्धकारणं स प्रत्ययकषायः, तच्चावविशेषाः, केचनस्तु व्याचक्षते-तत्कषायबन्धकारणं शब्दादयः, तन्न, यतो न समुत्पत्तिकषायाद् आदिशब्दोपलक्षितादसौ भिद्यते शब्दादिः । दारं । 'आदेस' इत्यादि ॥ आदेश:-आज्ञा कषायो, नटादिः, केचन तु चित्रकर्मादिशन्ति तन्न, तस्य स्थापनाविषयत्वात् । दारं । 'रस' इत्यादि। | रसकपायो हरीतक्यादिः । दारं । 'भावम्मि'त्ति भावकषायः-कषायवेदनीयकर्मोदयः, तदुदीर्णपुद्गलसम्बन्धाहित औदयिको भाव इत्यर्थः, स च भावकषायश्चतुर्दा क्रोधादिः, एकैकश्च क्रोधादिर्नामादिश्चतुर्विधो भवतीत्यनन्तरगाथातो वक्ष्यति । अथाष्टानां कषायाणां को नयः किमिच्छतीत्यत आह-'भाव' मित्यादि ॥ शब्दादिनया भावकषायमेवैकमिच्छन्ति, निरुपचरितत्वात् , नाधस्त्यान्
ACCORRECECARREARRIOR
NC1564