SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ विशेषाव० ॐ त्वादिति व्याचक्षते, अथ क्वचिद्वस्तुनि मुच्छा केवलो रागः, तर्हि सा द्वेषवत् ॥ अथ व्यापिलक्षणमाह-'मुच्छा' इत्यादि पुव्वद्धं, कषायस्य कोट्याचार्य स्पष्टं, विशेषयन्नाह-सद्दस्स व भयणेयं तिण्हं कसायाणं, वासद्दा उज्जुसुत्तस्स य 'इयरे' एतद्वयतिरेकिणः एक्केक्कट्टियवक्खा व्युत्पत्तिनवृत्तौ तथाहि संग्रहो द्वौ राग द्वौ द्वेष, व्यवहारस्त्रीन् द्वेषमेकं रागमिति । कषायविवरणमाह यभेदादि कम्मं कस भवो वा कसमाओसिं जओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसायत्ति ॥३५४५॥ ॥८४०॥ ॥८४०॥ आओ व उवायाणं तेण कसाया जओ कसस्साया । जीवपरिणामरूवा जेण उ नामाइनियमोऽयं ॥३५४६॥ ४ नाम ठवणा दविए उप्पत्ती पञ्चए य आएसे । रस भाव कसाएऽवि य प्ररूवणा तेसिमा होइ ॥३५४७॥ दुविहो दन्वकसाओ कम्मदब्वे य नो य कम्मम्मि। कम्मदव्वकसाओ चउब्विहा पोग्गलाऽणुइया ॥३५४८॥ सजकसायाईओ नोकम्मद्दव्वओ कसाओऽयं । खेत्ताइ समुप्पत्ती जत्तोप्पभवो कसायाणं ॥३५४९॥ होइ कसायाणं बंधकारणं ज स पञ्चयकसाओ । सद्दाइउत्ति केई न समुप्पत्तीऍ भिन्नो सो॥३५५०॥ आएसओ कसाओ कइयवकयभिउडिभंगुरागारो । केई चित्ताइगओ ठवणाणत्यंतरो सोऽयं ॥३५५१॥ रसओ रसो कसाओ कसायकम्मोदओ य भावम्मि । सो कोहाइ चउद्धा नामाइ चउठिवहेक्केक्को ॥३५५२॥ भावं सद्दाइनया अट्ठविहमसुद्धनेगमाईया। णाएसुप्पत्तीओ सेसा जं पञ्चयविगप्प। ॥३५५३।। दुविहो य दवकोहो कम्मद्दव्वे य नो य कम्मम्मि । कम्मदव्वे कोहो तज्जोग्गा पोग्गलाऽणुइया॥३५५४॥ नोकम्मदवकोहो तेओ चम्मारनीलिकोहाइ । जं कोहवेयणिज्जं समुइण्णं भावकोहो सो॥३५५५॥ SHARAM CUR२01505ॐORE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy