________________
कषाये नयभाव:
कोव्याचार्य
॥८३९॥
विशेषावा
द्वेषः, परोपघातकत्वात् क्रोधमानाविव । अथ लोभः क्व समवतरतीत्यत्र पूर्वसेवामभिधाय प्रकृतमाह-'णायोवायाणेचिय'त्ति न्या
योपादानेन या मूर्छा स लोभ इत्युच्यते, तस्माद्रागं तं मन्यते । 'उज्जु' इत्यादि । जुसूत्रो भणति-योऽयं 'क्रोधः' प्रथमकषायः वृत्ती लस दोष एव, द्वेष एव वा । किं कारणं?, अप्रीतिस्वरूपत्वात् , शेषाः के ? इत्यत आह-शेषाणां मानमायालोभानां रागद्वेषत्वं प्रति मतं
अभीष्टं ऋजुसूत्रस्य, किमत आह-अनेकान्तः, तथाहि-मानादिकषायकलापः रागोचि वेत्यादि पच्छद्धं कण्ठं । अत्रोपपत्तिमाह-'संपये१८३९॥
त्यादि ।। तकः-असौ ऋजुसूत्रो यतः साम्प्रतग्राही वर्तमानकक्षणग्राही, न चोपयोगद्वयं रागद्वेषलक्षणमेककाले प्रतिषिद्धत्वात , & अत एकस्मिन् समयेऽप्रीतिमात्रोपयोगतः प्रीतिमात्रोपयोगतश्च तन्मानमायालोभत्रयं निर्दिशति-द्वेषं वा रागं वेति, एतदुक्तं भवति
न क्रोधस्यैवामीषामेकं रूपमबोधि ॥ अथ परिणामप्रविभागमाचिख्यासुराह-'माणों' इत्यादि । इह स इति स्वात्मन्यहङ्कारवेलायां | यदा मानो द्वितीयकषायः प्रयुज्यते अहो अहमितिबहुमानः तदाऽसौ रागोत्ति मतो रागो मत इति, तथा सो चेव माणो परदोसोवयोगम्मि पउंजमाणो, कोऽत्र मत्प्रतियोगी विद्यत इति 'होइ दोसो'त्ति द्वेषो भवति । 'माया'इत्यादि ॥ एवं मायालोभावप्यन्वयव्यतिरेकद्वारेण रागद्वेषौ स्यातां, तथा चाह-'परेत्यादि, गतार्थम् । 'सद्दादी'त्यादि ।। सद्दातिमतं माणे मायाए य, यः स्वगुणोप
कारतयोपयोगः स लोभ एव, किं कारणमित्याह-जतोस लोभो तत्थेव म्वगुणोपकारविधीयमानलोभेऽवरुद्धः, अत इदं तृती(त्रित)यं & रागः । 'सेसंसा' इत्यादि ॥ शेषास्त्वंशा मानमायासम्बन्धिनः परोपघातप्रवृत्ताः, क्रोधश्चाविकल्प एव द्वेषः, आह च-परोवघा
यमइयत्ति तो दोसो, लोभमधिकृत्याह-तल्लक्षणश्च-अपराप्रीतिलक्षणश्च लोभो, द्वेष इति वर्तते, अह मूर्छा मानमायालोमा आत्मत्वेन परिगृह्यमाणत्वात् , ततस्ते त्रयोऽपि केवलो रागः, यथा क्रोधः केवलो द्वेष इति भावना, अन्ये त्वाद्यगाथापूर्वार्द्धनास्यार्थस्योक्त
SAHARSHAN
SASSESSORS