________________
वृत्तौ
3%A0
विशेषाव० शरीरदेशादेर्यदन्यथाभवनं स दोषः, अनीप्सितलिङ्गोप्रीतिलिङ्गो वा दोसो। अर्थतयो रागद्वेषयोश्चत्वारः कषाया निरूप्यन्ते, तत्र नयम
कषाये नयकोट्याचार्य है तमन्यथा चान्यथा चेत्यतो विभजति
भाव: कोहं माणं वऽपीइजाइओ बेइ संगहो दोसं । मायालोभे य स पीइजाइसामण्णओ रागं ॥३५३६॥ ८३८॥
मायपि दोसमिच्छइ ववहारो जं परोवघायाय । नाओवादाणे चिय मुच्छा लोभोत्ति तो रागो ॥३५३७॥ उज्जुसुयमयं कोहो दोसो सेसाणमयमणेगंतो । रागोत्ति व दोसोत्ति व परिणामवसेण अवसेओ॥३५३८॥
12॥८३८॥ संपयगाहित्ति नओ न उवओगद्गमेगकालम्मि । अप्पीइपीइमेत्तोवओगओ तंतहा दिसइ ॥३५३८॥ माणो रागोत्ति मओ साहंकारोवओगकालम्मि । सो चेव होइ दोसो परगुणदोसोवओगम्मि ॥३५४०॥ माया लोभो चेवं परोवघाओवओगओ दोसो । मुच्छोवओगकाले रागोऽभिस्संगलिंगोत्ति ॥३५४१॥ सद्दाइमयं माणे मायाएऽविय गुणोवगाराय । उवओगो लोभो चिय जओ स तत्थेव अवरुद्धो ॥३५४२॥ सेसंसा कोहोविय परोवघायमइयत्ति तो दोसो । तल्लक्षणो य लोभो अह मुच्छा केवलो रागो॥३५४३॥ मुच्छाणुरंजणं वा रागो संदूसणंति तो दोसो। सदस्स व भयणेयं इयरे एकेकठियपक्वा ॥३५४४॥
'कोह'मित्यादि । संगहो पढमो नयो कोहं माणं च दोसं चेति, किं कारणमित्याह-अप्रीतिजातित्वाद् द्वेषस्य, तथा 'सत्ति स एव संग्रहः, मायालोभौ राग मन्यते, तदेवमयं चतुरः कषायाननयोर्मन्यत इत्युक्तम् । व्यवहारमाश्रित्याह-'मायम्पी'त्यादि ।। व्यवहारस्तु मायामपि तृतीयकषाय द्वेषमिच्छति, न केवलं क्रोधमानावित्यपिशब्दः, किंकारण मित्याह-जं परोवघायाय सा माया
AROSAROES
SECRO5A5%ARICROCURAC