SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ वृत्तौ 3%A0 विशेषाव० शरीरदेशादेर्यदन्यथाभवनं स दोषः, अनीप्सितलिङ्गोप्रीतिलिङ्गो वा दोसो। अर्थतयो रागद्वेषयोश्चत्वारः कषाया निरूप्यन्ते, तत्र नयम कषाये नयकोट्याचार्य है तमन्यथा चान्यथा चेत्यतो विभजति भाव: कोहं माणं वऽपीइजाइओ बेइ संगहो दोसं । मायालोभे य स पीइजाइसामण्णओ रागं ॥३५३६॥ ८३८॥ मायपि दोसमिच्छइ ववहारो जं परोवघायाय । नाओवादाणे चिय मुच्छा लोभोत्ति तो रागो ॥३५३७॥ उज्जुसुयमयं कोहो दोसो सेसाणमयमणेगंतो । रागोत्ति व दोसोत्ति व परिणामवसेण अवसेओ॥३५३८॥ 12॥८३८॥ संपयगाहित्ति नओ न उवओगद्गमेगकालम्मि । अप्पीइपीइमेत्तोवओगओ तंतहा दिसइ ॥३५३८॥ माणो रागोत्ति मओ साहंकारोवओगकालम्मि । सो चेव होइ दोसो परगुणदोसोवओगम्मि ॥३५४०॥ माया लोभो चेवं परोवघाओवओगओ दोसो । मुच्छोवओगकाले रागोऽभिस्संगलिंगोत्ति ॥३५४१॥ सद्दाइमयं माणे मायाएऽविय गुणोवगाराय । उवओगो लोभो चिय जओ स तत्थेव अवरुद्धो ॥३५४२॥ सेसंसा कोहोविय परोवघायमइयत्ति तो दोसो । तल्लक्षणो य लोभो अह मुच्छा केवलो रागो॥३५४३॥ मुच्छाणुरंजणं वा रागो संदूसणंति तो दोसो। सदस्स व भयणेयं इयरे एकेकठियपक्वा ॥३५४४॥ 'कोह'मित्यादि । संगहो पढमो नयो कोहं माणं च दोसं चेति, किं कारणमित्याह-अप्रीतिजातित्वाद् द्वेषस्य, तथा 'सत्ति स एव संग्रहः, मायालोभौ राग मन्यते, तदेवमयं चतुरः कषायाननयोर्मन्यत इत्युक्तम् । व्यवहारमाश्रित्याह-'मायम्पी'त्यादि ।। व्यवहारस्तु मायामपि तृतीयकषाय द्वेषमिच्छति, न केवलं क्रोधमानावित्यपिशब्दः, किंकारण मित्याह-जं परोवघायाय सा माया AROSAROES SECRO5A5%ARICROCURAC
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy