SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ इन्द्रियाणि उपसगोश्व ॥८४२॥ विशेषावार सप्त, तथा नैगमादीया नैगमव्यवहारसंग्रहा अविशुद्धा ये तेऽष्टविधमपि। तथा सेसा-शुद्धनैगमव्यवहारसंग्रहा ऋजुसूत्रश्च णादेशोत्प- कोव्याचार्यत्तिकषायद्वयमिच्छन्ति, किं कारणमित्याह-'यत्' यस्मात्तौ 'प्रत्ययविकल्पो' प्रत्ययकषायात् मध्यमादभिन्नौ बन्धकारणाजायमान- I वृत्ती त्वाविशेषात् । निक्षेपमाह-'दुवी' त्यादि ॥ व्यतिरिक्तः द्विविधः क्रोधः-कम्मदव्वकोहे य नोकम्मदव्वकोहे य, आधो भाविताओं रागादिवत् ।। प्राकृतशैल्या द्वितीयमाह-'नोकम्मे त्यादि । चर्मकारचर्मकोथो नीलिकोयो वाऽयं, भावक्रोधविषयं तु पश्चाई स्पष्ट, ॥८४२॥ | व्याख्यातः क्रोधः, शेषानतिदिशनाह-'माणे'त्यादि। मानादयोऽप्येवं चतुर्विधा नामादिभेदेन यथायोगं भावेतव्या । अथ चैवं क्रोधा| दयश्चतुर्विधा इत्याह-'या' इत्यादि, कोहो चउन्धिहो-अणंताणुबन्धी अपञ्चक्खाणनामधेओ पञ्चक्खाणावरणो संजलणो, एवं माणो | माया लोभो ॥ अथान्यथा क्रोधादिश्चतुर्विधः, तत्र स्वरूपस्थितिफलद्वारेण प्ररूपयन् गाथात्रयं जगाद्-'जले' त्यादि ॥ 'माया' इत्यादि ॥ 'पक्खे'त्यादि ॥ जलराजीसदृश इत्येवं सर्वत्रास्मिन् राजीशब्दः प्रत्येकमभिसम्बन्धनीयः, तिणिसोवमेत्युपमाशब्दः, माया वलेहिसमा इत्यत्र तु समाशब्दः, लोहो हलिदिसमाणो तत्र समानशब्दः, प्रत्येकमभिसम्बन्धनीयः। पश्चानुपूर्व्या स्थितिफलाख्यानम् । दारं । इन्दियपरूवणामाह इंदो जीवो सब्वोवलद्धिभोगपरमेसरत्तणओ। सोत्ताइभेयमिदियमिह तल्लिंगाइभावाओ ॥३५६०॥ तं नामाइ चउद्धा दव्वं निव्वत्ति ओवगरणं च । आगारो निव्वत्ती चित्ता बज्झा इमा अंतो ॥३५६१॥ पुप्फ कलंबुयाए धन्नमसूराइमुत्तचंदो य । होइ खुरप्पो नाणागिई य सोइंदियाईणं ॥३५६२॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निवित्तिभावेऽवि ॥३५६३॥ SASARGSSESSES
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy