SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ उपक्रमः विशेषाव० कोव्याचार्य वृत्तौ ॥४|| ॥४॥ AMRAKAROLORE मपि न तेनावधृतं, शकसप्तशतके कुवलयमालाकृतिः आचारांगवृत्ति सप्तत्यधिके इत्यपि विमृश्यं, किंच ते आचारांगविवरीतारः शीलाचार्या इत्यपि विलोक्यं, अन्यच्च-गुप्तेति शकानां नामांतरमभिप्रेतं तैः स्यात् , 'द्वासप्तत्यधिकेषु हि शतेषु सप्तस्विति श्लोकबन्धेन स्पष्टो. लेखात् , किंच-शकसंवत्सरसप्तशतकभाविनां कुवलयमालाकृतां श्रीदाक्षिण्यचिह्नसूरीणां श्रीशीलांकाचार्या अष्टमशतकान्त्यभागभवा दीक्षागुरव इति वचो न वचस्विनां प्रीतये, शीलांकाचार्यस्य तत्त्वादित्य इत्यभिधानं कविकृतं, स्वयं तु शीलाङ्काचार्यः शीलाचार्य इति च, प्रख्यात. नाम तु विमलमतिरिति स्वकृतचतुष्पचाशन्महापुरुषचरिते। अन्यच्च श्रीजिनभटाचार्यास्तावदादौ,ततश्च विद्याधरकुलोनाश्व श्रीहरिभद्राचार्याः, उभयेऽप्यावश्यकस्य विवरणविधातारः, यतः श्रीमन्तो हरिभद्राचार्याः स्वविवरणे श्रीजिनभटाचार्यकृतस्यैव विवरणस्यानुकतरः, आहुश्चावश्यकान्त्यभागे श्रीहरिभद्राचार्याः 'सितांबराचार्यश्रीजिनभटनिगदानुसारिणः विद्याधरकुलतिलकाचार्यश्रीजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोराचार्यहरिभद्राचार्यस्येति, न च वाच्यं श्रीमतां हरिभद्राचार्याणां श्रीजिनभटाचार्याशावर्तित्वं भविष्यतीत्यत एवमुक्तं, यतो दशवैकालिकादीनां वृत्तिषु न तथोक्तिः, किंच वृत्त्यारम्भ एव 'यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि' इति वचनेन श्रीहरिभद्रसूरय पवावश्यकस्त्रस्यान्यैः कृतां विवृति स्मरन्ति, सा च जिनभटीया संभविनी, अत एव चात्रैव श्रीकोटथाचार्याः 'पुनर्लभनिन्थमेव मिथ्यात्वं करिष्यति, तत्राप्यपूर्वमिवापूर्वमिति जिनभटाचार्यपादाः' इत्युक्त्वा तामेव जिनभटीयां विवृतिं स्मरन्ति, तथा च निम्न दर्श्यमाना उल्लेखाः श्रीजिनभटीयवृत्तिगता इत्यवाधमनुमीयते ।। पृष्ठे६०९ सोदाहरणं टीकातः, उदाहरणानि मूलटीकातः ६७४ आवश्यकमूलटीकातः ६७५ सर्व मूलटीकातः ९११ इहलोगंमीत्यादि मूलटीकातो झेयानि ७९३ शेषं मूलटीकातः ८४६ आसां चार्थो मूलावश्यकटीकातः ८५५ कथानकानि मूलावश्यकटीकातः ८५५ टीको दाहरणानि ॥ तथाच श्रीकोटथाचार्याः स्ववृत्तौ युगप्रधानोत्तमान् श्रीहरिभद्राचार्यान् स्वतः प्राग्भवानपि किन स्मरन्ति ? इति शंका निरस्ता, किंच-श्रीकोट्याचार्याः श्रीहरिभद्रसूरिभिः समानकालाः पूर्वकालीना वा स्युरत एव श्रीहरिभद्रसूर्युक्तान्यनुयोगद्वारगतोपक्रमद्रव्यावश्यकायुदाहरणानि नात्रातिदिष्टानि, प्रशापनादिसाक्षिषु च न तद्विवृतेः धरणं (पृष्ठं १४२-८७६-२३७) ACCORRECE%
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy