________________
CROLA
चतुर्थों निहवः
SCRECOGRA
॥७०१॥
येतत् प्रतिष्ठापितम् ॥ पुनरप्येतदेवाह प्रकारान्तरेण-'पुब्बा' इत्यादि।। इह पूर्वपर्यायाधारस्योत्तरपर्यायानुगमे सति 'समता भवेत् | विशेषाव०
सादृश्यं स्यात्, सा चानुगतिः सर्वथा विनाशे न, अतः केन सदृशः?, अथ सा समता इष्यते न ततः सर्वनाशोऽन्वयिनः कस्यचिदम्युकोट्याचार्य वृत्ती
पगमात्, अथ सर्वथोच्छेदेऽपि सभागसन्ततः समताऽभिमन्यते, उच्यते-'तेन पूर्वक्षणेन 'सदृशं' तुल्यं खपुष्पं अन्वयाभाव
स्याविशेषात्, तथा च-'अण्ण' इत्यादि । 'अन्यविनाशे' प्राग्भवक्षणविनाशे 'अन्यत्' अनन्तरक्षणभावि यदि सदृशं भवतीत्यभ्यु॥७०१॥
| पेयते तन्ननु भवतु त्रैलोक्यं तत्सदृशं, तदन्वयाभावात् तदुत्तरक्षणवत्, न च त्रैलोक्यं तत्सदृशं भवति, दृष्टेष्टविरोधात्, स्यान्मति| भवतः त्रैलोक्यं प्राक्क्षणस्यासंबद्धम्-अप्रत्यासन्नमुच्यते, असावप्यसंबद्धः, कुतः?, सर्वथोच्छेदेऽन्वय्यभावादित्यभिप्रायः ॥ अपि|च पर्यनुयुञ्जमहे भवन्तम्-'किह वा' इत्यादि । कथं सर्व क्षणिकमिति ज्ञानं भवतां, श्रुताचेत् उच्यते-तत् श्रुतज्ञानं न युक्तं भवतः, 8| कुतः? इत्याह-'असंख्येयसमयसुत्तत्थगहणपरिणामओ' असंख्येयसमयसूत्रार्थग्रहणपरिणामपरिसमाप्तेः, एतदुक्तं भवति-असंख्येय-18
समयचित्तावस्थान इदं ज्ञातुं शक्यते । 'न उ'इत्यादि । नतु प्रतिसमयसमुच्छेदे श्रुतोपयोगो भवति, कारणमाह-'जेण पदस्स'त्ति येन कारणेन पदस्याक्षरवत्वेन सावयवत्वादेकैकमक्षरमसंख्येयसमयग्राह्यं, तानि चाक्षरागि संख्येयानि समुदितानि सन्ति पदमित्युच्यते, 12
ततः- 'संखेज' इत्यादि । संख्येयपदं वाक्यं, ततः पुनस्तदर्थग्रहणपरिणामाद् भवेत्सर्वक्षणभङ्गपरिज्ञानं, तच्चायुक्तं समयनष्टस्य विद ज्ञानस्य । अपिच एतच्चायुक्तं क्षणभङ्गवादिन इत्याह-'तित्ती त्यादि । 'तृप्तिः ध्राणिः 'श्रमः' खेदः 'किलामो क्लमो | ग्लानिरित्यर्थः सादृश्य-साधर्म्य विपक्षो-वैधयं प्रत्ययः-प्रतीतिः, आदिशब्दः स्वभेदख्यापकः, 'अध्ययनं' ग्रन्थाभ्यासः 'ध्यान' आलम्बनस्थैर्य 'भावना' वासना-पुनः पुनस्तक्रियाभ्यासवृत्तिः, एतानि सर्वाणि सर्वनाशे न युज्यन्ते, ततश्च लोकागम
A
G
ANICALCON
CARASGRECAR