SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७०२॥ विरोधात् । एतान्येव विभावयिषुराह - 'अण्ण' इत्यादि । 'ग्रसु ग्लसु अदने ' ग्रसनं ग्रासः, कवलप्रक्षेप इत्यर्थः तदिह भोक्ता देवदत्तः 'प्रतिग्रासं कवलं कवलं प्रति अन्यः अन्यश्च भवति क्षणिकपक्षे, अन्ते क्रियायाः असावपि भोक्ता नास्ति, भुजेरभावात्, अतोऽ| न्त्यग्रासे क्षिप्ते का तृप्तिः १, कस्य वा तृप्तिरिति, एकेन तृप्त्यभावात् तथा च प्रथमग्रासभोक्ता द्वितीयग्रासभोक्तुरन्यः भिन्नविशेषणत्वात् स्नातृज्ञातृवत्, ततश्चाधस्त्यान्यभुक्तेऽन्यस्य तृप्तिरुत्कर्षमबन्धायाता न प्राप्नोति, अवस्थितैकतत्तत्संस्कारत्वात्तस्याः । चोदकः'जेण' मित्यादि । यत एव ग्रासं प्रति भिन्ना तृप्तिः अन्यान्यधाणिः अत एव विनाशः - अत एव सर्वथा समुच्छेदः पूर्वपूर्वतृप्तिमतस्तृप्तस्य, भोक्तुर्वासनाबले नेत्याकूतं, तथा एवमेव 'सर्वसंसिद्धिः' श्रमादिसिद्धिः, विशिष्टात् कारणात् विशिष्टतरादिकार्योत्पत्तेः, अतो न संव्यवहारोच्छेदः, उच्यते- 'पुच्ची' त्यादि ॥ यद्येवं 'तो' ततः पूर्वस्य क्षणस्य सर्वथा नाशे 'वृद्धिः' ईपत्तृप्त्युपचयः, 'तृप्तिश्च' निरौत्सुक्यता च | 'किंनिमित्त ?' किंकारणेति वक्तव्यं ?, पूर्वपूर्वोत्तरवासनाकृता चेन्न, तस्यास्तदनर्थान्तरत्वेन तन्नाशे नाशात्, अथ ज्ञाता उत्तरोत्तरभाविनः क्षणान् अनुवर्त्तत एव - यात्येव यद्येवं सर्वविनाशः कथं युक्तः, ननु भोक्तृद्रव्यस्याद्यकवलाहित तृप्तिलवाविगमे नो तरतृप्तिविशेषोत्पादो युक्तो भवतोऽपीति । 'दी' त्यादि । अथवा सर्वोच्छेदे दीक्षा किमर्थं भवतः, नन्वेवमफला दीक्षाऽपि, अभावफलत्वात् बन्ध्यावि वाहनवत्, अथ चेन्मति:- विमोक्षार्थं मम सर्वसमुच्छेदनवादिनो दीक्षेत्यतो ऽसिद्धो हेतुरिति, उच्यते-स मोक्षोऽविनाशो वा भवेद्विनाशो वेति द्वयी गतिः, अविनाशश्चेदभ्युपगमविरोधः, नाशश्चेत्तत आह-स मोक्षो यदि नाशो - यद्यभाव उच्यते ततस्तवासौ नाशः सर्वस्य प्रयत्नमन्तरेणावश्यंभावीति दीक्षावैयर्थ्य, अभावतायां च मोक्षस्य नासिद्धो हेतुरिति । 'अह' इत्यादि । अथ मन्यसे - कुतः सतो - सत्तापत्तिरिति नित्योऽसाविति, ततः सर्वं क्षणिकमित्यभ्युपगमहानिः अथ चेन्मतिः - स्वसन्तानः पञ्चस्कन्धात्मको न हतो, निःसन्ता चतुर्थी निह्नवः ॥७०२॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy