SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ विशेषाव ०. कोट्याचार्य वृतौ ॥७०३ ॥ नस्यैव मोक्ष इति तस्मान्न दीक्षावैयर्थ्यमिति । उच्यते- 'छी' त्यादि ॥ सव्वहा नट्ठस्स संताणेग छिन्नेण अछिण्ोण वा किं येन दीक्षा | सफलेप्यते ?, किंवा तथाभूतस्यायं स्वसन्तानोऽयं परसन्तानोऽयं छेद्योऽयमच्छेद्योऽयं च न १, नैवं वन्ध्यासुतस्य व्यापारो भवति, मूलविनष्टत्वादित्यभिप्रायः । प्रकारान्तरेण दूषगमभिधित्सुः पूर्वपक्षयति- 'सव्व' मित्यादि । सव्वं खणियं पअंते णासदर्शनात्, पयोवत्, उक्तञ्च - " प्रतिक्षणमयं कायः ०" इत्येवमादि, उच्यते, ननु क्षणिकं सर्व पर्यन्ते नाशदर्शनात् पयोवदिति धर्मस्वरूपविपरीत| साधनो विरुद्धः ॥ बाधामाह - 'इहरा' इत्यादि || 'इतरथा' प्रतिक्षणविशरारुत्वे प्रथमसमयादेवासौ नाशो दृश्येतांत इव, अथवा किमिति पौर्वापर्येण समाने नाशे असौ अन्त एव दृश्यो, नान्यत्रादिमध्यादिषु । अथान्यतरासिद्ध हेतुचोदनेन स्वपक्षसिद्धिमाह| 'अंते' इत्यादि || अन्ते च सर्वनाशः प्रतिपन्नः केन देवानांप्रियस्य प्रतियोगित्रादिना ? 'यदुपलब्धेः' पर्यन्तनाशदर्शनात् कल्पयसि क्षणविनाशं - समर्थयसि क्षणविशरारुत्वं जगतो, ननु तदप्यन्ते नाशरूपं पर्यायान्तरं वर्त्तते, प्रदीपादेः प्रथमद्वितीयादिसमयेष्विव ॥ | अथ पर्यन्तनाशमप्यभ्युपगम्याह- 'जेसिं च' इत्यादि स्पष्टा ॥ न चाकाशं नास्तीति, लक्षणसिद्धत्वाद् घटवत्, तस्मात् - 'पजाए'त्यादि | स्पष्टा ॥ सक्कस्स वेति शाक्यस्येव यावच्चतुर्थः । इति चतुर्थो निह्नवः । अथ पञ्चमं निहवमाह| अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । दोकिरियाणं दिट्ठी उल्लुगतीरे समुप्पण्णा ॥ १३३॥ नइखेडजणवउल्लुग महगिरि धणगुत्त अज्जगंगेय । किरिया दो रायगिहे महातवो तीरमणिणागे ॥१३४॥ नईमुल्लुगमुत्तरओ सरए सीयजलमज्जगंगस्स । सुराभितत्तसिरसो सीओसिणवेयणो भयओ ॥२९२६॥ पंचमो निह्नवः ॥७०३ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy