________________
विशेषाव० कोट्याचार्य
पंचमो निवः
॥७०४॥
॥७०४॥
ARRABASSASSI
लग्गोऽयमसग्गाहो जुगवं उभयकिरिओवओगोत्ति । जं दोवि समयमेव य सीओसिणवेयणाओ मे ॥२९२७॥ तरतमजोगेणायं गुरुणाऽभिहिओतुमं न लक्खेसि । समयाइसुहुमयाओमणोऽतिचलसुहुमयाओ य॥२९२८॥ सुहमासुचरं चित्तं इंदियदेसेण जेण जंकालं । संबज्झइ तं तम्मत्तनाणहेउत्ति नो तेण ॥२०२९॥ उवलभए किरियाओ जुगवं दो दूरभिण्णदेसाओ। पायसिरोगयसीउण्हवेयणाणुभवरूवाओ॥२९३०॥ उवओगमओ जीवो उवउज्जइ जेण जम्मि जंकालं । सो तम्मओवओगो होइ जहिंदोवओगम्मि ॥२९३१॥ सो तदुवओगमेत्तोवउत्तसत्तित्ति तस्सम चेव । अत्यंतरोवओगं जाउ कहं केण वंऽसेणं ? ॥२९३२॥ समयाइसुहुमयाओ मनसि जुगवं च भिन्नकालंपि। उप्पलदलसयवेहं व जह व तमलायचति ॥२९३३॥ चित्तंपि दियाई समेइ सममह य खिप्पचारित्ति । समयं व सुकसक्कुलिदसणे सव्वोवलद्विति ॥२९३४॥
सव्वेदिओवलंभे जइ संचारो मणस्स दुल्लक्खो। एगेंदिओवओगंतरम्मि किह होउ सुल्लक्खो ? ॥२९३५॥ अन्नविणिउत्तमण्णं विणिओगं लहइ जइ मणो तेण । हत्थिपि ठियं पुरओ किमण्णचित्तो न लक्खेइ ?॥२९३६॥ विणिओगंतरलाभे व किंत्थ नियमेण? तो समं चेव। पइवत्थुमसंखेजाणता वा जं न विणिओगा ?॥२९३७॥ बहुबहुविहाइगहणे नणूवओगबहुया सुएऽभिहिआ। तमणेगग्गहणं चिय उवओगाणेगया नत्थि ॥२९३८॥ समयमणेगग्गहणं जइ सीओसिणदुगम्मि को दोसो?। केण व भणियं दोसो? उवओगदुगे वियारोऽयं ।।२९३९।।
समयमणेगग्गहणे एगाणेगोवओगभेओ को?। सामण्णमेगजोगो खंधावारोवओगो व्व ॥२९४०॥